SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक ||38|| दीप अनुक्रम [३६] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [-] /गाथा ||३४|| मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः 'ततः' स्कन्दिलाचार्यानन्तरं तच्छिष्यान् हिमवतो - हिमवन्नामकान् 'हिमवन्महाविक्रमान् हिमवत इव महान् विक्रमो-विहारक्रमेण प्रभूतक्षेत्र व्याप्तिरूपो येषां ते तथा तान्, 'धिइपरकममणंते' इति अनन्तधृतिपराक्रमान्, प्राकृतशैल्याऽनन्तशब्दस्यान्यथोपन्यासः सूत्रे, अनन्तः - अपरिमितो धृतिप्रधानः पराक्रमः कर्मशत्रून् प्रति येषां ते तथाविधास्तान्, तथा - 'सज्झायमणंतधरे 'ति अत्रापि प्राकृतशैल्याऽनन्तशब्दस्य परनिपातो मकारस्त्वलाक्षणिकः, तत एवं तात्त्विको निर्देश: 'अनन्तस्वाध्यायधरान्' तत्रानन्तगमपर्यायात्मकत्वादनन्तं सूत्रं तस्य स्वाध्यायं धरन्तीति धराः अनन्तखाध्यायस्य घरा अनन्तखाध्यायघराखान् ॥ भूयोऽपि हिमवदाचार्याणां स्तुतिमाह कालियसुय अणुओगस्स धारए धारए य पुव्वाणं । हिमवंतखमासमणे वंदे णागज्जुणायरिए ॥३५॥ oranger arrai 'धारकांथ पूर्वाणाम्' उत्पादादीनां धारकान् हिमवतः क्षमाश्रमणान् वन्दे । ततः तच्छिष्यान् वन्दे नागार्जुनाचार्यान्, कथम्भूतानित्याह विपन्ने अणु वायगत्तणं पत्ते । ओहसुयसमायारे नागज्जुणवायए वंदे ॥ ३६ ॥ 'मृदुमार्दवसम्पन्नान्' मृदु-कोमलं मनोज्ञं सकलभव्यजनमनः सन्तोषहेतुत्वात् यत् मार्दवं तेन सम्पन्नान्, मार्दवं चोपलक्षणं तेन क्षान्तिमार्दवार्जवसन्तोपसम्पन्नानिति द्रष्टव्यम्, तथा 'आनुपूर्व्या' वयःपर्यायपरिपाट्या वाचकत्वं १ सरापाठाः For Park Use On ~ 106~ १० १३
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy