SearchBrowseAboutContactDonate
Page Preview
Page 990
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||३९ -४५|| दीप अनुक्रम [८३५ -८४१] उत्तराध्य. वृहद्वृत्तिः ॥४९५॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||३९-४५ || अध्ययनं [२२], ज्वलद्वह्निपातभीरुतया पुनरपि पिवन्ति, तथा च वृद्धाः - "सप्पाणं किल दो जाईओ-गंधणा य अगंधणा य, तत्भ गंधणा णाम जे डसिए मंतेहिं आकड्डिया तं विसं बणमुहातो आवियंति, अगंधणा उण अधि मरणमज्झवसंति व य वंतमाइयंति ।" किं तर्हि कृत्यमित्याह-संयमं निभृतः स्थिरः 'चर' आसेबख, यदि त्वं 'भावं' प्रक्रमाद्भोगाभिलाषरूपं या याः 'दिच्छसि' त्ति द्रक्ष्यसि तासु ताखिति गम्यते, ततः किमित्याह – वातेनाविद्धः समन्तात्ताडितो वाताविद्धो भ्रमित इतियावत् हठो - वनस्पतिविशेषः स इवास्थितात्मा चञ्चलचित्ततयाऽस्थिरस्वभावः । 'गोपालः' यो गाः पालयति 'भाण्डपालो वा' यः परकीयानि भाण्डानि भाटकादिना पालयति, पठ्यते च - 'दण्डपालो वा' नगररक्षको वा यथा 'तद्रव्यस्य' गवादेः सततरक्षणीयस्य 'अनीश्वरः' अप्रभुः, विशिष्टतत्फलोपभोगाभावात् एवमनीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि, भोगाभिलाषतस्तत्फलस्यापि विशिष्टस्याभावादिति भाव इति सूत्रसप्तकार्थः ॥ एवं तयोक्तो रथनेमिः किं कृतवानित्याह Jan Education intimational तीसे सो बघणं सुचा, संजईए सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ ४६ ॥ गुत्तो वयगुतो, कागुत्तो जिइंदिओ । सामन्नं निचलं फासे, जावज्जीवं दढव्वओ ॥ ४७ ॥ १ सर्पाणां किल द्वे जाती-गन्धनाथ अगन्धनाश्च तत्र गन्धना नाम ये दष्टा मचैराकृष्टास्तद्विषं व्रणमुखादापिवन्ति, अगन्धनाः पुनः अपि मरणमध्यवस्यन्ति न च वान्तमापिबन्ति निर्युक्तिः [४३९...] For PP Use On ~989~ रथनेमी याध्य० २२ ॥ ४९५ ॥ www.ncb मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३], मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy