SearchBrowseAboutContactDonate
Page Preview
Page 989
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [२२], मूलं [-] / गाथा ||३९-४५|| नियुक्ति: [४३९...] (४३) प्रत SECREGCOCOLOR सूत्रांक ||३९ च रक्खमाणी'त्ति रक्षन्ती, शीलध्वंसे हि कदाचिदस्या एवंविधैय जातिः कुलं चेति सम्भावनातस्ते अपि विना-3 शिते स्यातामित्येवमुक्तं, यद्यपि 'असि' भयसि 'रूपेण' आकारसौन्दर्येण 'वैश्रमणः' धनदः 'ललितेन' सबिलासचे-4 ४टितेन 'नलकूबरः' देवविशेषः 'ते' इति त्वां साक्षात्' समक्षः 'पुरन्दरः' इन्द्रो रूपाद्यनेकगुणाश्रयो य इति भावः, रूपाद्यभिमानी चायमित्येवमुक्तः ॥ अपरं च-धिगस्तु 'ते' तव पौरुषमिति गम्यते, अयशःकामिन्निव अयशःकामिन् !|अकीर्त्यभिलाषिन् !, दुराचारवान्छितया, यद्वा 'ते' तव यशो-महाकुलसंभवोद्भूतं धिगस्त्विति सम्बन्धः 'कामिन् !' | भोगाभिलाषिन् ! 'जीवितकारणात्' जीवितनिमित्तमाश्रित्य, तदनासेवने हि तथाविधदशाचाप्ती मरणमपि स्वादिहत्येवमभिधानं, 'वान्तम्' उद्गीर्ण यत् शृगालैरपि परिहृतं तदिच्छस्थापातुं, यथा हि कश्चिद्वान्तमापातुमिच्छ सेवं भवानपि प्रव्रज्याग्रहणतस्त्यक्तान भोगान् पुनरापातुमिवापातुम्-उपभोक्तुमिच्छति अतः श्रेयः' कल्याणं 'ते' तव मरणं : द भवेत्, न तु वान्तापानं, ततो मरणस्यैवाल्पदोषत्वात्, अनूदितं चैतद्-"विज्ञाय वस्तु निन्धं त्यक्त्वा गृह्णन्ति किं| क्वचित्पुरुषाः ? । वान्तं पुनरपि भुङ्क्तेन च सर्वः सारमेयोऽपि ॥१॥" 'अहमि' त्यात्मनिर्देशे 'च' पूरणे 'भोज राजस्य' उग्रसेनस्य त्वं च 'असि' भवसि अन्धकवृष्णः, कुले जात इत्युभयत्र शेषः, अतश्च 'मा' इति निषेधे 'कुले ६ अन्वये 'गंधणे'त्ति 'गन्धनानां सर्पविशेषाणां 'होमोति भूव, तचेष्टितानुकारितयेति भावः, ते हि वान्तमपि विर्ष RSE-ROMAX -४५|| दीप अनुक्रम [८३५ -८४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 988~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy