SearchBrowseAboutContactDonate
Page Preview
Page 991
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||४६ -४७|| दीप अनुक्रम [८४३ -८४४] Jain Education “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||४६-४७|| अध्ययनं [२२], सूत्रद्वयम् 'तस्याः' राजीमत्याः 'सः' रथनेमिः 'वचनम्' अनन्तरोक्तानुशिष्टिरूपं 'श्रुत्वा' आकर्ण्य 'संयतायाः प्रन| जितायाः सुष्ठु - संवेगजनकत्वेन भाषितम्-उक्तं सुभाषितम् 'अङ्कुशेन' प्रतीतेन यथा 'नागः' हस्ती पधीति शेषः, एवं 'धर्मे' चारित्रधर्मे 'संपडिवाइओ'त्ति 'संप्रतियातितः' संस्थितः, तद्वचसैवेति गम्यते । अत्र च वृद्धसंप्रदायः- “णेउरपंडियाक्खाणययं भणिऊण जाव ततो रुद्रेण राइणा देवी मेंठो हत्थी य तिन्निविछिन्नकडगे चडावियाणि, भणिओ य मंठो - एत्थं वाहेहि हत्थि, दोहि य पासेहिं वेणुग्गहा टविया, जाब एगो पाओ आगासे ठविओ, जणो भगइ-किं एस तिरियो जाणइ ?, एयाणि मारेयवाणि, तहावि राया रोसं न मुञ्चति, ततो अ तिन्नि पाया आयासे कया, एगेण ठितो, लोगेण अकंदो कतो- किमेयं हत्थिरयणं वावाइजति ?, रण्णा मिठो भणिओ --तरसि पियत्तेउं ?, भणह अह दुयग्गावि अभयं देसि, दिण्णं, ततो तेण अंकुसेण नियत्तिओ हस्थित्ति ।" इह चायमभिप्रायः -- यथाऽयमीदृगवस्थो द्विपोऽङ्कुशवशतः पथि संस्थित एवमयमप्युत्पन्नविश्रोत सिकस्तद्वचनेन अहितप्रवृत्तिनिवर्त्तकतयाऽङ्कुशप्रायेण धर्म इति, निर्युक्ति: [४३९...] १ नूपुर पण्डिताख्यानकं भणित्वा यावत्ततो रुष्टेन राज्ञा देवी हस्तिपकः हस्ती च त्रयोऽपि छिन्नकटके आरोहिताः, भणितश्च हस्तिपक:अत्र पातय हस्तिनं, द्वयोश्च पार्श्वयोः वंशग्राहाः स्थापिताः, यावदेकः पादः आकाशे स्थापितः, जनो भणति - किमेष तिर्यङ्ग जानाति १, एते मारयितव्ये, तथापि राजा रोषं न मुञ्चति ततञ्च त्रयः पादा आकाशे कृताः, एकेन स्थितः, लोकेनाक्रन्दः कृतः - किमेतत् हस्तिनं व्यापाद्यते ?, राज्ञा मेण्ठो भणितः शक्नोषि निवर्तयितुं ?, भणति यदि द्वयोरप्यभयं ददासि दत्तं, ततखेनाङ्कुशेन निवर्त्तितो हस्तीति । For Para Prata Use Only ~990~ ancibran मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy