SearchBrowseAboutContactDonate
Page Preview
Page 984
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||२५ -२७|| दीप अनुक्रम [८२१ -८२३] उत्तराध्य. वृहद्वृत्तिः ॥४९२॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा || २५-२७|| Jan Education intimat अध्ययनं [२२], सारखतादिप्रवोधन भवन गमनमहादानानन्तरं निष्क्रमणाय पुरीनिर्गममुपवर्णयांवभूवेति सूत्रससकार्थः ॥ एवं च 1 प्रतिपन्नप्रत्रज्ये भगवति - वासुदेवो अणं भाई, लुत्तकेसे जिइंदियं । इच्छियमणोरहे तुरियं, पावसू तं दमीसरा ! ||२५|| नाणेणं दंसणेणं च चरितेणं तवेण य। खंतीए मुत्तीए, बद्धमाणो भवाहि य ॥ २६ ॥ एवं ते रामकेसवा, दसारा य बहू जणा। अरिहनेमिं वंदिता, अहगया बारगाउरिं ॥ २७ ॥ निर्युक्तिः [४३९...] सूत्रत्रयं स्पष्टं, नवरं वासुदेवश्चेति चशब्दाद्वलभद्र समुद्र विजयादयश्च 'लुप्तकेशम्' अपनीत शिरोरुहं ईप्सितः-अभिलपितः स चासौ मनोरथश्च भगवन्मनोरथविपयत्वान्मुक्तिरूपोऽर्थ ईप्सितमनोरथस्तं 'तुरियं'ति त्वरितं 'पावसु'त्ति प्रामुहि, आशीर्वचनत्वादस्य आशिषि 'लिलोटा' वित्याशिपि लोट् ॥ 'तम्' इति त्वं 'वर्द्धमानः' इति वृद्धिभाक् 'भवाहि यति भव, चशब्द आशीर्वादान्तरसमुच्चये । 'एवम्' उक्तप्रकारेण 'वन्दित्वा' स्तुत्वेति योगः, इह चैवंविधाशीर्षचनानामपि गुणोत्कर्षसूचकत्वेन स्ववनरूपत्वमविरुद्धमिति भावनीयं, 'दसारा यत्ति दशार्हाः, चशब्दो भिन्नक्रमस्ततः 'बहु'ति बहवो जनाश्थ 'अतिगताः' प्रविष्टा इति सूत्रत्रयार्थः ॥ तदा च कीदृशी सती राजीमती किमचे|टतेत्याह सोऊण रायका, पवनं सा जिणस्स उ । णीहासा उ निराणंदा, सोगेण उ समुच्छिया ॥ २८ ॥ For Parent ~983~ रथनेमी याध्य० २२ ॥४९२॥ www.janciran मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy