SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [२२], मूलं [-] / गाथा ||१८-२४|| नियुक्ति: [४३९...] (४३) प्रत सूत्राक ॥१८ -२४|| RAHASKARSHA कुत एवंविधचिन्ताबसरः १, एवं च विदितभगवदाकूतेन सारथिना मोचितेषु सत्तेपु परितोषितोऽसौ यत्तता|स्तदाह-'सो' इत्यादि 'सुत्तकं चेति कटीसूत्रम् , अर्पयतीति योगः, किमेतदेवेत्याह-आभरणानि च सर्याणि शेपा४ाणीति गम्यते, ततश्च 'मनःपरिणामश्च' अभिप्रायः कृतो निष्क्रमणं प्रतीति गम्यते, 'देवाः' चतुर्निकाया एव 'यथोचितम' औचित्यानतिक्रमेण समवतीणोंः, पाठान्तरतः समपपतिताः, चकाराभ्यां चेह समुच्चयार्थीभ्यामपि तुल्यकालताया ध्वन्यमानत्वात्तदैवेति गम्यते, 'सर्वज्यो' समस्तविभूत्या 'सपरिषदः' बाबमध्याभ्यन्तरपर्पयोपेताः 'निष्क्रमणम्' इति प्रक्रमान्निष्क्रमणमहिमानं 'तस्य' इति भगवतोऽरिष्टनेमिनः कत्तु 'जे' इति निपातः पूरणे। शिविकारलं' देवनिर्मितमुत्तरकुरुनामकमिति गम्यते, 'ततः' तदनन्तरं 'समारूढः' अध्यासीनः 'निष्क्रम्य' निर्गत्य 'द्वारकात' द्वारकापर्याः 'रैवतके' उजयन्ते 'स्थितः' गमनानिवृत्तः । तत्रापि कतर प्रदेश प्राप्तः स्थित इत्याह-'उद्यान' सहस्राम्रवणनामकं संप्राप्तः, तत्र चावतीर्णः 'सीयातो'त्ति शिविकातः 'साहस्सीय'त्ति सहस्रेण प्रधानपुरुषाणामिति || शेषः परिवृतः' परिवेष्टितः 'अथे' त्यानन्तर्ये 'निष्कामति' श्रामण्यं प्रतिपद्यते 'तुः पूरणे 'चित्ताहिति चित्रास चित्रानानि नक्षत्रे । कथमित्याह-'सुगन्धिगन्धिकान्' स्वभावत एव सुरभिगन्धीन् 'त्वरित' शीभं 'मृदकत्वकचितान' कोमलकुटिलान् 'खयमेव' आत्मनैव 'लुञ्चति' अपनयति केशान् 'पञ्चाशभिः'-पञ्चमुष्टिभिः 'समाहितः समाधिमान्, सर्व सावा ममाकर्तव्यमिति प्रतिज्ञारोहणोपलक्षणमेतत् । इह तु बन्दिकाचार्यः सत्यमोचनसमये XXXCAKE-be-kok दीप अनुक्रम [८१४-८२०] JAINEducatan international For P F मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 982~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy