________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२२],
मूलं [--]/ गाथा ||२८-३०|| नियुक्ति: [४३९...]
(४३)
प्रत
सूत्रांक
||२८-३०||
राईमई विचिंतेइ, धिरत्थु मम जीवियं । जाऽहं तेणं परिचत्ता, सेयं पबह मम ॥ २९ ॥ अह सा भमरस-4 निभे, कुचफणगप्पसाहिए । सयमेव लुचई केसे, धिहमंती ववस्सिया ॥३०॥ ४. सूत्रत्रयं स्पष्ट, नवरं निष्क्रान्ता हासान्निर्हासा, चशब्दो भिन्नक्रमस्ततो निरानन्दा च, 'समवसूता' अवष्टब्धा । दधिगस्तु मम जीवितमिति खजीवितनिन्दोद्भावकं खेदवचो, याऽहं तेन परित्यक्तेति खेदहेतूपदर्शनं, ततश्च 'श्रेयः'
अतिशयप्रशस्यं 'प्रत्रजितुं' प्रवज्यां प्रतिपत्तुं मम येनान्यजन्मन्यपि नैवं दुःखभागिनी भवेयमिति भावः । इत्थं चासौ ताबदबस्थिता यावदन्यत्र प्रविहत्य तत्रैय भगवानाजगाम, तत उत्पन्नकेवलस्य भगवतो निशम्य देशनांY विशेषत उत्पन्नवैराग्या किं कृतवतीत्साह-'अहे त्यादि, 'अर्थ' अनन्तरं 'सा' राजीमती 'भ्रमरसन्निभान्' कृष्णतया |आकुञ्चिततया च, कूर्ची-गूढकेशोन्मोचको वंशमयः फणकः-कङ्कतकस्ताभ्यां प्रसाधिताः-संस्कृता ये तान् । 'वयम्' आत्मनैव 'लुञ्चति' अपनयति, भगवदनुज्ञयेति गम्यते, 'केशान्' कचान् ‘धिइमंति'त्ति धृतिमती व्यवसि| तेति-अध्यवसिता सती, धर्म विधातुमिति शेष इति सूत्रत्रयार्थः । तत्प्रव्रज्याप्रतिपत्तौ च| वासुदेवो अणं भणइ, लुत्तकेसि जिइंदियं । संसारसागरं घोरं, तर कन्ने ! लहुं लहुं ॥३१॥
स्पष्टमेव, नवरं 'तर' इत्युलइय, आशीर्वचनत्वादयमप्याशिषि लोद, 'लघु लघु' त्वरितं त्वरितं, संभ्रमे द्विवचन|मिति सूत्रार्थः । तदुत्तरवक्तव्यतामाह
दीप अनुक्रम [८२४-८२६]
AIMEducatan intimational
For PAHATEEPIVanupontv
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~984~