________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1 / गाथा ||९||
नियुक्ति : [६३...]
(४३)
उत्तराध्य.
%
बृहदृत्तिः
प्रत
॥४७॥
%
सूत्रांक
PLEAD
%
||९||
तत्वात्संसर्ग, हसनं हासस्तं, क्रीडां च अन्ताक्षरिकाप्रहेलिकादानादिजनितां च वर्जयेत्' परिहरेत् सर्वेषामप्येषा अध्य विशिष्टशिक्षाक्षितिहेतुत्वात् लोकागमविरुद्धत्वाचेति सूत्रार्थः ॥९॥ पुनरन्यथा विनयमाहमा य चंडालियं कासी, बहुयं मा य आलवे।कालेण य अहिजित्ता, तत्तो झाइज इकओ ॥१०॥ (सूत्रम्)
व्याख्या-'मा' निषेधे 'चः' समुचये, चण्ड:-क्रोधस्तद्वशादलीकम्-अनृतभाषणं चण्डालीकं, भयालीकाद्युपलक्षणमेतत्, यद्वा-चण्डेनाऽऽलमस्य चण्डेन वा कलितश्चण्डालः, स चातिक्रूरत्वाचण्डालजातिस्तस्मिन् भवं| चाण्डालिक कर्मेति गम्यते, अथवा अचण्ड ! सौम्य ! अलीकम्-अन्यथात्वविधानादिभिरसत्यं, गुरुवचनमागमं
चेति गम्यते, 'मा कार्षीः' मा विधाः, भगवदुद्दिष्टतिलोत्पाटकखेच्छालापिगोशालकवत् , बहेव बहुकम्-अपरिमित ४ मालजालरूपं 'मा च' इति प्राग्वत् , आङिति-हयादिकथाऽभिव्यात्या लपेत्-भाषेत, बबालापनात् ध्यानाध्यय-3
नक्षितिवातक्षोभादिसम्भवात् , किं पुनः कुर्यादित्याह-कालः अध्ययनाद्यवसरः प्रथमपौरुष्यादिस्तेन, 'चः' पुन-18 भरर्थे, 'अधीत्य' पठित्वा, प्रच्छनायुपलक्षणमेतत् , 'ततः' अध्ययनात्, अनन्तरमिति गम्यते, 'ध्यायेत्' चिन्तयेत्,
'एकक' इति भावतो रागद्वेषादिसाहित्यरहितः, द्रव्यतस्तु विविक्तशय्यादिसंस्थः, इत्थं हि चाण्डालिककरणाद्यनुहत्थानमधीतार्थस्थिरीकरणं च कृतं भवतीति भावः । इह च पादत्रयेण साक्षाद्वाग्गुप्तिरुक्ता, ध्यायेदित्यनेन मनोगुप्तिः,
%
दीप अनुक्रम
1
%
॥४७॥
%
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~97~