SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/गाथा ||८|| नियुक्ति : [६३...] (४३) '.40 प्रत सूत्रांक ||८|| याभिधायकानि, अर्थादागमवचांसि, यद्वा-मुमुक्षुभिरर्यमानत्वादों-मोक्षस्तत्र युक्तानि-उपायतया सतानि | अर्थ वा-अभिधेयमाश्रित्य युक्तानि यतिजनोचितानि 'शिक्षेत' अभ्यस्येत् , अपश्चितज्ञपिनेयानुग्रहाय व्यतिरेकत आह-निरर्थकानि' उक्तविपरीतानि डित्थडवित्थादीनि, यद्वा वैश्यिकवात्स्यायनादीनि स्वीकथादीनि या 'तुः। पुनरर्थे 'वर्जयेत्' परिहरेत् , इह च निशान्त इत्यनेन प्रशमादीनामुपलक्षितत्वात् तेषां च दर्शनाविनामावित्वाद् दर्शदिनस्य च जिनोक्तभाव श्रद्धानरूपत्वात् तस्यैव दर्शनविनयत्वात् अर्थतो दर्शनविनयो दर्शितः, उक्तं हि प्राक्-“दवाण सवभावा उवाइट्टा जे जहा जिणिंदेहिं । तं तह सद्दहइ णरो दंसणविणओ हवति तम्हां ॥१॥" शेषेण तु श्रुत-18 ज्ञानशिक्षाऽभिधायिना ज्ञानदर्शन(ज्ञान)विनय उक्तः, तत्खरूपमाह-"णाणं सिक्खदणाणं गुणेइ णाणेणे" ति KK सूत्रार्थः॥८॥ कथं पुनरर्थयुक्तानि शिक्षेतेत्साह अणुसासिओ न कुप्पिजा, खंति सेवेज पंडिए। बालेहिं सह संसम्गि, हासं कीडं च वजए ॥९॥ (सूत्रम्) PI व्याख्या-'अनुशिष्ट' इति अर्थयुक्तानि शिक्ष्यमाणः कथञ्चित् स्खलितादिषु गुरुभिः परुषोक्त्याऽपि शिक्षितः 'न कुप्येत्' न कोपं गच्छेत् , किं तर्हि कुर्यादित्याह-क्षान्ति' परुषभाषणादिसहनात्मिका 'सेवेत' भजेत, पण्डातबुद्धिः सा सजाताऽस्येति पण्डितः, तथा 'व' चालैः शीलहीन, पार्थस्थादिभिः 'सह' समं 'संसम्गि' ति प्राकृ-IM १ विनयव्याख्यानावसरे टीकायां नियुक्तेः गाथे क्रमेण सप्तमी अष्ठमी च. २ खुदेहिं इति टीका. ३ पण्डा तत्त्वानुगा बुद्धिरित्युक्तेः. दीप अनुक्रम CASSESHendence मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~96~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy