SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१] मूलं -1/ गाथा ||७|| नियुक्ति: [६३...] (४३) उत्तराध्य. अध्ययन बृवृत्तिः ॥४६॥ प्रत सूत्रांक ||७|| तच तन्निजमेव निजकं च-ज्ञानादि तस्यैव बुद्धरात्मीयत्वेन तत्त्वत उक्तत्वात् , बुद्धोक्तनिजकं, तदर्थयते-अभिलप- तीत्येवंशीलः बुद्धोक्तनिजकार्थी सन् , पठन्ति च-'बुद्धवुत्ते णियागट्टि त्ति' बुद्धः-उक्तरूपैयुक्तो-विशेषेणाभिहितः, स च द्वादशाङ्गरूप आगमस्तस्मिन् स्थित इति गम्यते, यद्वा बुद्धानाम्-आचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः, पुत्ता य सीसा य समं विहित्ता' इति वचनात्, स्वरूपविशेषणमेतत् , नितरां यजनं यागः-पूजा यस्मिन् सोऽयं । नियागो-मोक्षः, तत्रैव नितरां पूजासम्भवात् , तदर्थी सन् , किमित्याह-'न निष्काश्यते' न बहिष्क्रियते, कुत-४ श्चिद् गच्छगणादेः, किन्तु विनीतत्वेन सर्वगुणाधारतया सर्वत्र मुख्य एवं क्रियते इति भावः, इति सूत्रार्थः ॥७॥ कथं पुनर्विनय एषयितव्य इत्याहणिसंते सिया अमुहरि, बुद्धाणमंतिए सया। अट्रजुत्ताणि सिक्खिज्जा, निरट्राणि उ वजए॥८॥(सूत्रम्)। दी व्याख्या-नितराम्-अतिशयेन शान्तः-उपशमवान् अन्तः क्रोधपरिहारेण बहिश्च प्रशान्ताकारतया निःशान्तः 'स्वाद' भवेत् , तथा 'अमुखारिः' प्राग्वत् अमुखरो वा सन् 'बुद्धानाम्' आचार्यादीनाम् 'अन्तिके' समीपे, न तु विनयभीयाऽन्यथैव 'सदा' सर्वकालमर्यते-गम्यत इति अर्थः, अर्तेरौणादिकस्थन् (उषिकुपिगार्तिभ्यस्थन् उ० 1 २-४) स च हेय उपादेयश्चोभयस्याप्यर्यमाणत्वात् , तेन युक्तानि-अन्वितानि अर्थयुक्तानि, तानि च हेयोपादे-14 १ पुत्रांश्च शिष्यांच समं विभज्य (विधाय). दीप अनुक्रम ॥४६॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 95~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy