________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२१],
मूलं [-] / गाथा ||२४|| नियुक्ति: [४३६]
(४३)
प्रत
Pri'सर्वतः' इति बाधादान्तराच प्रक्रमादभिष्वङ्गहेतोः 'तो' उलय 'समुद्रमिय' अतिदुस्तरतया महाश्वासौ भवी-1 ६ घश्च-देवादिभवसमूहस्तं, शेपं स्पष्टमिति सूत्रार्थः ॥ अमुमेवार्थ स्पष्टयितुमाह नियुक्तिकृत्दूकाऊण तवचरणं बहुणि वासाणि सो धुयकिलेसो । तं ठाणं संपत्तो जे संपत्ता न सोयति ॥ ४३६॥
सुगमैव । 'इति' परिसमाप्ती, वीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वत् ॥ इति श्रीशान्त्याचार्यविरचितायामुत्तराध्ययनटीकायां शिष्यहितायां समुद्रपालीयं नामैकविंशतितममध्ययनं समासमिति ॥ २१ ॥
सूत्रांक
||२४||
दीप
अनुक्रम [७९६]
श्रीशान्त्याचार्यकृतायामुत्तराध्ययनटी०शिष्य समुद्रपालीयं नामैकविंशतितममध्ययनं समाप्तम् ।
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
अत्र अध्ययनं- २१ परिसमाप्तं
~974~