SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||२४|| दीप अनुक्रम [७९६] उत्तराध्य. बृहद्वृत्तिः ॥४८८॥ “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||२४...|| अध्ययनं [२२], अथ द्वाविंशं रथनेमिीयमध्ययनम् । व्याख्यातं समुद्रपालीयं नामैकविंशमध्ययनम् अधुना द्वात्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः - अनन्त - राध्ययने विविक्तचर्योक्ता, सा च चरणसहितेन धृतिमता चरण एवं शक्यते कर्त्तुमतो रथनेमिवचरणं तत्र च कथचिदुत्पन्नवि श्रोतसिकेनापि धृतिश्चाधेयेत्यनेनोच्यत इत्यमुना सम्बन्धेनायातमिदमध्ययनम् अस्यापि चतुरनुयोगद्वारचर्चा प्राग्वद्विधाय नामनिष्पन्ननिक्षेप एवाभिधेय इति चेतसि व्यवस्थाप्याह नियुक्तिकृत्रहनेमीनिक्खेवो चउक्कओ दुविह होइ दबंमि । आग० ॥ ४३७ ॥ रहनेमिनामगोअं वेअंतो भावओ अ रहनेमी । तत्तो समुट्ठियमिणं रहनेमिजंति अज्झयणं ॥ ४३९ ॥ प्राग्वद् व्याख्येयं, नवरं रथनेमिशब्दोचारणमिह विशेषः इत्यवसितो नामनिप्पन्न निक्षेपः, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवत्यतः सूत्रानुगमे सूत्रमुच्चारणीयं तथेदम् जाण० ॥ ४३८ ॥ Jgn Education intimation १ कचित् इमे ह्वे गाथे अधिके दृश्येते सोरियपुरंगि नगरे, आसी राया समुदविजभत्ति। तस्ससि अगमहिसी सिवत्तीदेवी अणुजंगी ॥ १ ॥ तेसिं पुत्ता चउरो अरिट्ठनेमी तहेव रहनेनि । तइओ य सन्धनेमी चत्यओ होइ दृढनेमी ॥ २ ॥ अन्यत्राये ते निर्युक्तिः [४३७-४३९] For Parent ~975~ रथनेमी याध्य० २२ ४८ janibrary मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः अथ अध्ययनं २२ "रथनेमीय" आरभ्यते
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy