SearchBrowseAboutContactDonate
Page Preview
Page 974
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [२१], मूलं [--]/ गाथा ||११-२३|| नियुक्ति: [४३५...] (४३) प्रत सूत्रांक ॥११ Rak -२३|| उत्तराध्य. परीषहस्पर्शनाभिधानमतिशयख्यापनार्थ, ततः स कीडगभूदित्याह-'सः' इति समुद्रपालनामा मुनिनिमिह श्रुत-समुद्र बृहद्वृत्तिः ज्ञानं तेन ज्ञानम्-अवगमः प्रक्रमाद् यथावक्रियाकलापस्य तेनोपगतो-युक्तो ज्ञानज्ञानोपगतः, पाठान्तरतः सन्ति-शोभनानि 'नाने त्यनेकरूपाणि ज्ञानानि-सङ्गत्यागपर्यायधर्माभिरुचितत्त्वाधवबोधात्मकानि तैरुपगतः सन्ना॥४८७॥ नाज्ञानोपगतः 'धर्मसञ्चयं क्षान्त्यादियतिधर्मसमुदयम् 'अणुत्तरेणाणधरे'त्ति एकारस्यालाक्षणिकत्वादनुत्तरज्ञान है केवलाख्यं तद्धारयत्यनुत्तरज्ञानधरः, पठ्यते च-गुणुत्तरे णाणधरे'त्ति, तत्र च गुणोत्तरी-गुणप्रधानो, ज्ञानं प्रस्ता वात्केवलज्ञानं तद्धरः, एकारस्थालाक्षणिकत्वाद् गुणोत्तरं यद् ज्ञानं तद्धरो वाऽत एव यशस्वी 'ओभासइ यत्ति अव१] भासते प्रकाशते सूर्यवदन्तरिक्ष, यथा नभसि सूर्योऽवभासते तथाऽसावप्युत्पन्नकेंवलज्ञान इति त्रयोदशसूत्रार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरंस्तस्यैव फलमाह दुविहं खयेऊण य पुन्नपार्व, निरंजणे सवओ विप्पमुके। तरित्ता समुई व महाभवोहं, समुहपाले अपुणागमं गए ॥ २४ ॥ त्तियेमि ॥ ॥ समुद्दपालिजं ॥२१॥ ४ ॥४८७॥ 'द्विविध' द्विभेदं घातिकर्मभवोपग्राहिभेदेन 'पुण्यपापं शुभाशुभप्रकृतिरूपं 'निरञ्जनः कर्मसझरहितः, पठ्यते। च-निरंगणे'त्ति अक्षेर्गत्यर्थत्वात् निरङ्गनः-प्रस्तावात्संयम प्रति निश्चलः शैलेश्यवस्थाप्राप्त इतियावत् , अत एव | दीप अनुक्रम [७८३-७९५]] AIMEducatan indaiational For मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~973~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy