________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२१],
मूलं [--]/ गाथा ||११-२३|| नियुक्ति: [४३५...]
(४३)
प्रत
सूत्राक
॥११
-२३||
है संजय त्ति न चापि पूजां गहीं च प्रतीति शेषः 'असजत्' सझं विहितवान् ,तत्र च अनुन्नतत्वमनवनततं च हेतुर्भा
वतः, उन्नतो हि पूजां प्रति अवनतश्च गहाँ प्रति सङ्गं कुर्यान्न त्वन्यथेति भावः, पूर्वत्राभिरुचिनिषेध उक्तः, इह तु 18 सङ्गस्येति पूर्वस्याद्विशेषः, 'स' इति सः' एवंगुणः 'ऋजुभावम्' आर्जवं 'प्रतिपद्य' अङ्गीकृत्य संयतो 'निर्याणमार्ग' सम्यदग्दर्शनादिरूपं विरतः सन् 'उपैति' विशेषेण प्राप्नोति, वर्तमाननिर्देश इहोत्तरत्र च प्राग्वत् । ततः स तदा कीदृशः
किं करोतीत्याह-अरतिरती संयमासंयमविषये सहते-न ताभ्यां वाध्यत इत्यरतिरतिसहः, 'पहीणसंथवेत्ति प्रक्षीणसंस्तवः संस्तवाहीणो वा, संस्तवश्च पूर्वपश्चात्संस्तवरूपो वचनसंवासरूपो वा गृहिभिः सह, प्रधानः स च संयमो | मुक्तिहेतुत्वात् स यस्यास्त्यसौ प्रधानवान् , परमः-प्रधानोऽर्थः पुरुषार्थो वाऽनयोः कर्मधारये परमार्थो-मोक्षः स पद्यते |-गम्यते यैस्तानि परमार्थपदानि-सम्यग्दर्शनादीनि सुव्यत्ययात् तेषु तिष्ठति-अविराधकतयाऽऽस्ते 'छिन्नसोय'त्ति छिन्नशोकः छिन्नानि वा श्रोतांसीव श्रोतांसि-मिथ्यादर्शनादीनि येनासौ छिन्नश्रोताः अत एवाममोऽकिञ्चनः, इह च संयमविशेषाणामानन्त्यात्तदभिधायिपदानां पुनः पुनर्वचनेऽपि न पौनरूत्त, तथा विविक्तलयनानि ख्यादिविरहितोपाश्रयरूपाणि विविक्तत्वादेव च 'निरोक्लेवाईति निरुपलेपानि-अभिष्यङ्गरूपोपलेपवर्जितानि भावतो द्रव्यतस्तु तदर्थे नोपलिप्तानि 'असंसृतानि' वीजादिभिरव्याप्तानि, अत एव च निर्दोपतया 'ऋषिभिः' मुनिभिः 'चीणोनि आसेवितानि, चीर्णशब्दस्य तु 'सुचीर्ण प्रोपितत्रत मितिवत्साधुता, 'फासेज'त्ति अस्पृशत् , सोढवानित्यर्थः, पुनः पुनः
दीप अनुक्रम [७८३-७९५]]
AIMEducatan intimanand
For
Free
wrancibraram
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~972~