________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२१],
मूलं [-] / गाथा ||११-२३|| नियुक्ति : [४३५...]
(४३)
प्रत
सूत्राक
॥११
-२३||
उत्तराध्यागम्यते, 'मिह'त्ति मकारोऽलाक्षणिकः 'इह' जगति 'माणयेहि ति सुव्यत्ययान्मानयेषु 'जे' इति याननेकान् छन्दान समुद्रपा
'भावतः तत्ववृत्यौदयिकादिभावतो वा सः 'प्रकरोति' भृशं विधत्ते 'भिक्खुति अपिशब्दस्य गम्यमानत्वाद् भिक्षुवृहद्वृत्तिः
लीया. रपि-अनगारोऽपि सन् , अत इत्थमित्थं च तद्गुणाभिधानमिति भावः । अपरञ्च-भयभैरवाः' भयोत्पादकत्वेन ॥४८॥ भीपणाः 'तत्र' इति ब्रमप्रतिपत्तौ 'उइंति'त्ति 'उद्यन्ति' उदयं यान्ति, पठ्यते च–'उति'त्ति, उपयन्ति भयभैरवा
है इत्यनेनापि गते भीमा इति पुनरभिधानमतिरौद्रताख्यापनायोक्तं, 'दिव्या' इत्यादावुपसर्गा इति गम्यते, 'तिरिच्छत्ति .
तैरश्चाः। तथा 'परिसह'त्ति परीपहाच उद्यन्तीति सम्बन्धः, 'सीदन्ति' संयम प्रति शिथिलीभवन्ति 'जत्थति यत्र४.येपूपसर्गपु परीपहेपु च सत्सु 'से' इति सः तत्र' तेषु 'पत्ते'त्ति वचनव्यत्ययात्प्राप्तेषु प्राप्तो वा-अनुभवनद्वारेणायातो
न ('व्यथेत' स्यात्) व्यथाभीतश्चलितो वा सत्त्वाद् भिक्षुः सन् 'सङ्ग्रामशीर्ष इव' युद्धप्रकर्ष इव 'नागराजः' हस्तिराजः। | 'स्पो' तृणस्पर्शादयः 'आतङ्काः' रोगाः 'स्पृशन्ति' उपतापयन्ति 'अकुक्य'त्ति आर्षत्वात् कुत्सितं कूजति-पी-| डितः सन्नाक्रन्दति कुकूजो न तथेत्यकुकूजः, पठ्यते च-'अकक्करे'त्ति कदाचिद्वेदनाऽऽकुलितो न कर्करायितकारी, अनेन चानन्तरसूत्रोक्त एवार्थों पिस्पष्टतार्थमन्वयेनोक्तः, एवंविधश्च स रजांसीप रजांसि-जीवमालिन्थहेतुतया| कमोणि 'खेविज ति अक्षिपत् परीपहसहनादिभिः क्षिप्तवान् । 'मोह(म)' इति मिथ्यात्वहास्यादिरूपोऽज्ञानं वा गृखते, आत्मना गुप्तः आत्मगुप्तः-कूर्मवत्सङ्कुचितसर्वाङ्गः, अनेन परीपहसहनोपाय उक्तः । किञ्च-'नयावि पूर्य गरिहं च |
दीप अनुक्रम [७८३-७९५]]
|॥४८६॥
AIMEducatan intimational
For ParaTREPWAuOnly
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~971~