SearchBrowseAboutContactDonate
Page Preview
Page 970
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२१], मूलं [-] / गाथा ||११-२३|| नियुक्ति: [४३५...] (४३) प्रत सूत्राक ॥११ -२३|| उत्तराध्य. पठन्ति च–'जहित्तु संगं चत्ति जहाय संग च'त्ति या उभयत्र हित्वा 'सझं खजनादिप्रतिबन्धं 'चः' पूरणे निपातः, समुद्रपामहान् क्लेशो यस्माद्यस्मिन् वा तं महाक्लेशं, 'महंतमोहति महान् मोहः-अभिष्वङ्गो यस्मिन् यतो वा तं तथा-1 लीयाविधं, 'कसिणं'ति कृत्यं कृष्णं वा कृष्णलेश्यापरिणामहेतुत्वेन 'भयानकं' महाक्लेशादिरूपत्वादेव विवेकिनां भया॥४८५॥ वह 'परियाय'त्ति प्रक्रमात् प्रत्रज्यापर्यायस्तत्र धर्मः पर्यायधर्मस्तं, चशब्दः पादपूरणे, 'अभिरोयएज्ज'त्ति आर्ष-18 आस्वाद् बस्तन्यर्थे सप्तमी, ततः 'अभ्यरोचत' अभिरोचितवान् तदनुष्ठानविषयां प्रीतिं कृतवान् , उपदेशरूपतां च तन्त्र-| न्यायेन ख्यापयितुमित्थं प्रयोगः, यद्वाऽऽत्मानमेवायमनुशास्ति-यथा हे आत्मन् ! सझं त्यक्त्वा प्रवज्याधर्ममभिदारोचयेद् भवान् , एवमुत्तरक्रियासपि यथासम्भवं भावनीयं, प्रत्रज्यापर्यायधर्ममेव विशेषत आह-'प्रतानि' महा-13 तानि 'शीलानि पिण्डविशुद्धवाद्युत्तरगुणरूपाणि 'परीषहान्' इति भीमसेनन्यायेन परीपहसहनानि च । एतदभिरुच्य तदनन्तरं च यत् कृतवांतदाह-अहिंसां सत्यमस्तैन्यकं च 'तत्तो अवभं अपरिग्गहं च'त्ति ततश्च ब्रह्मचर्यसमपरिग्रहं च 'प्रतिपद्य' अङ्गीकृत्य 'अब्बभपरिग्गहं च' इति तु पाठे परिवर्य चेत्यध्याहार्य 'पञ्च महाव्रतानि' उक्त-2 का॥४८५॥ रूपाणि 'चरेजति प्राग्यदचरत् , नाङ्गीकृत्यैव तिष्ठेदिति भावः, 'धर्म' श्रुतचारित्ररूपं जिनदेशितं 'विऊ'त्ति विद्वान्जानानः । 'सबेहिं भूपहि' सुब्व्यत्ययात् 'सर्वेषु' अशेषेषु प्राणिषु दयया-हितोपदेशादिदानात्मिकया रक्षणरूपया वाऽनुकम्पनशीलो दयानुकम्पी पाठान्तरतो दयानुकम्पो वा, क्षान्त्या न त्वशक्त्या क्षमते-प्रत्पनीकायुदीरितदु-1 दीप अनुक्रम [७८३-७९५]] AIMEducatan intarnational For PAHATEEPIVanupontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: अत्र गाथा क्रम ||११,१२,.....||एव वर्तते, परन्तु मूल संपादने मुद्रण अशुद्धित्वात् क्रमांकने ||१५.१६...||इति मुद्रितं ~969~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy