SearchBrowseAboutContactDonate
Page Preview
Page 966
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२१], मूलं [-] / गाथा ||२-१०|| नियुक्ति: [४२४,] (४३) प्रत सूत्रांक E- ||२-१०|| उत्तराध्यापश्यति बाह्य-नगरवहिवर्तिप्रदेशं गच्छतीति बाह्यगस्तं, कोऽर्थः-बहिनिष्क्रामन्तं, यद्वा 'वध्यगम्' इह वध्यश-17 समुद्रपाहतिब्देनोपचाराद्वध्यभूमिरुक्ता । तथाविधं वयं दृष्ट्वा संवेगः-संसारवैमुख्यतो मुक्त्यभिलाषस्तद्वेतुत्वात्सोऽपि संवेगस्तं 3 लीया. समुद्रपालः 'इदं वक्ष्यमाणमत्रवीत् , यथा-अहो ! 'अशुभानां कर्मणां पापानामनुष्ठानानां 'निर्याणम्' अवसानं ॥४८ ॥ पापकम्' अशुभम् 'इदं' प्रत्यक्षं यदसौ वराको वधार्थमित्थं नीयत इति भावः । एवं परिभावयन् 'संबुद्धः' अवग-18 ततत्त्वः 'सः' वणिकपुत्रः 'तो'ति तस्मिन्नेव प्रासादालोकने 'भगवान्' माहात्म्यवान् , माहात्म्येऽपि भगवच्छब्दस्य दर्शनात् , परं-प्रकृष्टं संवेगमागतः, ततश्चापृच्छय मातापितरौ 'पवये ति 'पाबाजीत्' प्रकर्षण गतवान् , कोऽर्थः ?-प्रतिपन्नवान् , 'अनगारितां निस्सङ्गतामिति सूत्रदशकार्यः । सम्प्रति अनुवादोऽपि स्पष्टताहेतुाख्याङ्गमिति ख्यापनायैवोक्तमेवार्थमनुवदन् विशेषं च वदन्नाह नियुक्तिकारःचंपाएँ सत्थवाहो नामेणं आसि पालिओ नामं । वीरवरस्स भगवओ सो सीसो खीणमोहस्स ॥ ४२५॥ अह अन्नया कयाई पोएणं गणिमधरिमभरिएणं । तो नगरं संपत्तो पिहुंडं नाम नामेणं ॥४२६ ॥ ववहरमाणम्स तहिं पिहुंडे देइ वाणिओ धूअं । तंपि अ पत्तिं चित्तूण निग्गओ सो सदेसस्स ॥४२७॥3 अह सा सस्थाहसुआ समुदमझमि पसवई पुत्तं । पिअदसणसवंगं नामेण समुद्दपालित्ति ॥ ४२८॥ L OG दीप अनुक्रम [७७४-७८२] ॥४८३॥ PHOTREPwamonth मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~965~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy