SearchBrowseAboutContactDonate
Page Preview
Page 967
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२१], मूलं [-] / गाथा ||२-१०|| नियुक्ति: [४२५-४३५] (४३) प्रत सूत्रांक खेमेणं संपत्तो सो पालिअ सावगो घरं निययं धाईदसद्धपरिवुडो अह बडइ सो उदहिनामो॥२९॥ बावत्तरि कलाओ असिक्खिओ नीइकोविओ जाहे। तो जुवणमप्फुन्नो जाओ पिअदंसणो अहि॥३०॥ अह तस्स पिआ पत्तिं आणेई रूविणित्ति नामेणं । चउसट्रिगुणोवेयं अमरवहणं सरिसरूवं ॥ ४३१ ॥ अह रूविणीइ सहिओ कीलइ सो भवणपुंडरीअंमि।दोगुदगुव देवो किंकरपरिवारिओ निच्चं ॥ ४३२॥ अह अन्नया कयाई ओलोअणसंठिओ सदेवीओ। वज्झं नीणिजंतं अन्निजंतं जणसएहिं ॥ ४३३ ॥ अह भणइ सन्निनाणी भीओ संसारिआण दुक्खाणं । नीआण पावकम्माण हा जहा पावगं इणमो ४३४४ ऐ संबुद्धो सो भयवं संवेगमणुत्तरं च संपत्तो । आपुच्छिऊण जणए निक्खंतो खायजसकित्ती ॥ ४३५॥ व्याख्यातप्राया एव, नवरं 'वीरवरस्स'त्ति नामतोऽन्येऽपि वीराः संभवन्ति स तु भगवान् भावतोऽपि वीर इति प्राधान्यख्यापकं वरग्रहणम् , अनेन भगवत्समकालतामध्यस्य दर्शयति, गणिमधरिमभरिएणति गणिमं-पूगफलादि धरिम-सुवर्णकादि । प्रियदर्शनानि-सकलजनाभिमतावलोकनानि सर्वाण्यङ्गानि-शिरउरःप्रभृतीन्यस्पेति प्रियदर्शनसर्वाङ्गस्तम् । 'धाईदसद्धपरिबुडे'त्ति दशार्द्धधात्रीपरिवृतो, दशार्द्ध च पञ्च ताश्च क्षीरमजनमण्डन -%A4%95%A6-%%% ||२-१०|| दीप अनुक्रम [७७४-७८२] % * मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~966~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy