SearchBrowseAboutContactDonate
Page Preview
Page 959
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२०], मूलं [-] / गाथा ||३८-५०|| नियुक्ति: [४२२R...] (४३) प्रत सूत्रांक ||३८ -५०|| क्षीयते, 'तत्र' इत्युभयलोकाभावे सति 'लोके' जगति ॥ यदुक्तं स ज्ञास्यति पश्चादनुतापेनेति,तत्र यथाऽसौ परितप्यते तथा दर्शयन्नुपसंहारमाह-एवमेव' उक्तरूपेणैव महाव्रतास्पर्शादिना प्रकारेण 'यथाच्छन्दाः' खरुचिविरचिताचाराः कुशीला:-कुत्सितशीलास्तद्रूपः-तत्वभावः 'कुररीव' पक्षिणीय 'णिरहसोय'त्ति निरर्थी-निष्प्रयोजनः शोको यस्याः |सा निरर्थशोका 'परितापं' पश्चात्तापरूपम् 'एति' गच्छति, यथा चैषाऽऽमिषगृद्धा पक्ष्यन्तरेभ्यो विपत्प्राप्ती शोचते न च ततः कश्चिद् विपत्प्रतीकार इति,एवमसावपि भोगरसमृद्ध ऐहिकामुष्मिकानर्थप्राप्तौ, ततोऽस्य स्खपरपरित्राणासमर्थत्वेनानाथत्वमिति भाव इति त्रयोदशसूत्रार्थः ॥ एतत् श्रुत्वा यत्कृत्यं तदुपदेष्टुमाह सुचाण मेहावि सुभासियं इमं, अणुसासणं नाणगुणोववेयं । मग्गं कुसीलाण जहाय सव्वं, महानियंठाण वए पहेणं ॥५१॥ सुगम, नवरं 'महावित्ति मेधाविन् ! सुष्टु-शोभनप्रकारेण भाषितं सुभाषितम् 'इमम्' इत्यनन्तरोक्तम् 'अनुशासन' विषदनदोषदर्शनेनावृत्त्या शिक्षणं ज्ञानस्य गुणो ज्ञात्वा विरमणात्मकस्तेन, ज्ञानगुणाभ्यां योपपेतं-युक्तं ज्ञानगुणोपपेतं 'वयेत्ति बजेस्त्वं'पहेणं'ति पथा' मार्गेण महानिर्ग्रन्थानामिति सम्बन्धः ॥ ततः किं फलमित्साह चरित्तमायारगुणन्निए तओ, अणुत्तरं संजम पालिया णं । - निरासवे संखविया ण कम्म, उचेइ ठाणं विलुउत्तम धुवं ॥५२॥ दीप अनुक्रम [७५०-७६२] EX JAREairatam For PAHATEEPIVanupontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 958~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy