SearchBrowseAboutContactDonate
Page Preview
Page 960
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२०], मूलं [-]/गाथा ||२|| नियुक्ति: [४२२R...] (४३) प्रत सूत्रांक ||५|| उत्तराध्य. 'चरित्तमायारगुणन्निए'त्ति मकारोऽलाक्षणिकः, चरित्रस्याचरणम् आचार:-आसेवनं स एव गुणः, यद्वा गुणो-15 महानिर्मवृहद्वृत्तिः है ज्ञानं ततस्तेन ताभ्यां चाऽन्वितश्चारित्राचारगुणान्वितः 'ततः' महानिर्ग्रन्थमार्गगमनाद् 'अनुत्तरं' प्रधानं 'संजम न्धीया पालिया णं'ति 'संयम' यथाख्यातचारित्रात्मकं 'पालयित्वा' आसेव्य 'निराश्रवः' हिंसाद्याश्रवरहितः सन् क्षप-al ॥४८॥ यित्वा यदिया 'संखविया 'ति 'सापय्य' संक्षयं नीत्वा 'कर्म' ज्ञानावरणीयादि 'उपैति' उपगच्छति 'स्थान' पदं विपुलं च तदनन्तानामपि तत्रावस्थितरुत्तमं च प्रधानत्वाद् विपुलोत्तमं 'ध्रुवं' निसं मुक्तिपदमितियावदिति सूत्रार्थः ॥ सर्वोपसंहारमाह एबुग्गदतेवि महातबोधणे, महामुणी महापदणे महापसे। महानियंठिजमिण महासुअं, से काहए महया वित्थरेणं ॥५३ ॥ 'एवम्' उक्तप्रकारेण 'से काहए'त्ति स श्रेणिकपृष्टो मुनिरकथयत्, तत्कालापेक्षया कथयति वेति सम्बन्धः, उग्रः-उत्कटः कर्मशत्रुजयं प्रति स एव 'दान्तः प्राग्वत् उग्रदान्तः अपिः पूरणे महाप्रतिज्ञः' अतिदृढवताभ्युपगमोऽत ॥४८॥ एव महायशा महानिग्रन्थेभ्यो हितं महानिग्रन्थीयम् इदम्' अनन्तरोक्कं, शेष स्पष्टमिति सूत्राधेः ॥ ततश्च तुट्टो अ सेणिओ राया, इणमुदाहु कयंजली । अनाहयं जहाभूयं, सुहु मे उचदंसियं ॥५४॥ तुझं सुलद्धं खु मणुस्सजम्म, लाभा सुलद्धा य तुमे महेसी । तुन्भे सणाहा य सबंधवा य, जंभे ठिया मग्गि जिणु % दीप अनुक्रम [७६४] 4 AIMEducatan intimational For PAHATEEPIVanupontv wrancibaram मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 959~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy