________________
आगम
(४३)
प्रत
सूत्रांक
॥१६
-३५||
दीप
अनुक्रम
[७२८
-७४७]
उत्तराध्य.
वृहद्वृत्तिः
॥४७५॥
in Education in
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः)
मूलं [-] / गाथा || १६-३५||
अध्ययन [२०],
अभिमतवस्त्वभिलाषं न केवलं वहिखिकाद्येवेति भावः 'पीडयति' वाघते, वेदनेति सम्बन्धः, तत्कालापेक्षया च वर्त्तमाननिर्देशः, एवमन्यत्रापि, इन्द्राशनिः - इन्द्रवज्रं तत्समाना- तुल्या अतिदाहोत्पादकत्वादिति भावः 'घोरा' परेषामपि दृश्यमाना भयोत्पादनी 'परमदारुणा' अतीव दुःखोत्पादिका ॥ किं न कश्चित्तां प्रतिकृतवानित्याह- 'उपस्थिताः' वेदनाप्रतीकारं प्रत्युद्यताः 'मे' मम 'आचार्याः' इति प्राणाचार्या वैद्या इतियावत्, 'विद्यामन्त्रचिकित्सकाः' | विद्यामत्राभ्याम् उक्तरूपाभ्यां व्याधिप्रतिकर्त्तारः 'अद्वितीयाः' अनन्यसाधारणतया तथाविधद्वितीयाभावात्, 'सत्यकुसल' त्ति शस्त्रेषु शास्त्रेषु वा कुशलाः शस्त्रकुशला शास्त्रकुशला वा, पठ्यते च 'नानासत्थत्थ कुसल त्ति सुगमं, मन्त्राणि च-उक्तरूपाणि मूलानि च - ओषधयस्तेषु विशारदाः- विज्ञा मन्त्रमूलविशारदाः ॥ नैवोपस्थानमात्रेणैव ते स्थिताः किन्तु ते मे चिकित्सां कुर्वन्ति 'चाउप्पायं'ति 'चतुष्पदां' भिषग्भैषजातुरप्रतिचारकात्मकचतुर्भा (त्मकभा) गचतुष्टयात्मिकां 'जहाहियं'ति 'यथाहितं' हितानतिक्रमेण यथाऽधीतं वा-गुरुसम्प्रदायागतवमन विरेचकादिरूपां ततः किमित्याह-न चैवं कुर्वन्तोऽपि 'दुःखाद्' एवंविधरोगजनितादसाताद् 'विमोचयन्ति' विशेषेण मुत्कलयन्ति, एषा दुःखाविमोचना||त्मिका ममानाथता ॥ अन्यच्च - 'सर्वसारमपि ' निःशेषप्रधानं वस्तुरूपं 'दिजाहि'त्ति दद्यात् न त्वेवमादरवानपि दुःखात् 'विमोचयंति'ति वचनव्यत्ययाद्विमोचयति, एवं सर्वत्र ॥ तथा पुत्रविषयः शोकः पुत्रशोकः, हा ! कथमित्थं दुःखी मत्सुतो जात इत्यादिरूपस्ततो दुःखं तेन 'अट्टिय'त्ति आर्त्ता 'अहिय'त्ति वा 'अर्दिता' उभयत्र पीडितेत्यर्थः,
For Para Prata Use Only
निर्युक्तिः [४२२R...]
~949~
महानिर्य
न्धीया०
२०
॥४७५॥
janibraryup
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः