________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२०], मूलं [-1 / गाथा ||९८...|| नियुक्ति: [४२३-४२५]
(४३)
उत्तराध्य. बृहद्वृत्तिः ॥४६७॥
प्रत
सूत्रांक
||९८||
सातकोऽपि, नवरमयं क्षीणकषायवीतराग एव ३शद्वारं । कप्पो'त्ति 'कल्पः' स्थितास्थितकल्पो जिनकल्पादिवा, महानिर्मतत एव पुलाकादयः किं स्थितकल्पेऽस्थितकल्पे या?, द्वयोरपि स्युः, स्थविरकल्पादिरूपकल्पापेक्षया तु पुलाकः
न्थीया० स्थविरकल्पे जिनकल्पे वा, न तु कल्पातीतः, तथा चागमः-"पुलाए णं भंते ! किं जिणकप्पे होजा १ थेरकप्पे होजा? कप्पाईए होजा ?, गोयमा ! जिणकप्पे वा होजा धेरकप्पे वा होजा णो कप्पातीते होज"त्ति, अन्ये त्वाःस्थविरकल्प एवेति, बकुशप्रतिसेवनाकुशीलावपि जिनकल्पे स्थविरकल्पे वा, न तु कल्पातीती, कपायकुशीलखिष्वपि स्वात् , निर्ग्रन्थस्रातको कल्पातीतावपि ४ । द्वारं । 'चरित्तमिति पुलाकबकुशप्रतिसेवनाकुशीलाः सामायिकच्छेदोपस्थापनीययोः, कपायकुशीलश्चैतयोः परिहारविशुद्धिसूक्ष्मसंपराययोश्च, निर्ग्रन्थो यथाख्यात एव, एवं सातकोऽपि ५। द्वारं । 'पडिसेवण'त्ति, पुलाका प्रतिसेवको नाप्रतिसेवकः, स हि मूलगुणोत्तरगुणानामन्यतमविराधनात एव भवति, बकुशोऽपि प्रतिसेयक एव, नवरमुत्तरगुणविराधनातः, प्रतिसेवनाकुशीलः पुलाकवत्, कषायकुशीलनिर्ग्रन्थस्नातका अप्रतिसेवका एव ६। द्वारं । 'णाण'त्ति, पुलाकबकुशप्रतिसेवका द्वयो ज्ञानयोत्रिषु वा, तत्र द्वयोमतिश्रुतयोस्त्रिषु मतिश्रुतावधिपु, इह च पुलाकस्य श्रुतं नवमपूर्वतृतीयाचारवस्तुन आरभ्य यावन्नव पूर्वाणि पूर्णानि, उक्तं हि"आरतो परओ वा न लद्धी लभई" कपायकुशीलो योनिषु चतुपे वा, तत्र द्वयोमैतिश्रुतयोखिषु मतिथुतावधिपु मतिश्रुतमनःपर्यायेषु (वा चतुर्प) मतिश्रुतावधिमनःपर्यायेषु, निर्ग्रन्थोऽप्येवमेव, स्नातकस्तु केवलज्ञान एव, श्रुतज्ञाने
9
--
%
दीप अनुक्रम [७१२]
AIMEducatantntamational
For PAHATEEPIVanupontv
wrancibraram
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~933~