________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२०], मूलं [-] / गाथा ||९८...|| नियुक्ति: [४२३-४२५]
(४३)
प्रत सूत्रांक
||९८||
तु का कुत्र वर्तते इति क्षुलकनिन्धीय एवोक्तत्वान्न पुनरुच्यते ७ । द्वारं । 'तित्थ'त्ति इह च 'तीर्थ यत्तीर्थकरेण |क्रियते, पुलाको बकुशप्रतिसेवकौ च तीर्थे, कपायकुशीलस्तु तीर्थेऽतीर्थे वा, अतीर्थे च भवन् तीर्थकरो वा स्यात् । | प्रत्येकबुद्धो वा, एवं निर्ग्रन्थस्नातकावपि ८ द्वारं । 'लिंगिति लिङ्गं द्विधा-द्रव्यभावभेदात् , तत्रामी द्रव्यतः खलिङ्गे अन्यलिङ्गे गृहिलिङ्गे वा स्युः, भावतस्तु खलिङ्ग एव ९॥ द्वारं । सरीरे'त्ति पुलाकस्विष्वौदारिकतैजसकार्मणेषु, बकुशप्रतिसेवनाकुशीलौ त्रिपु चतुर्प वा, वैक्रियस्यापि तयो संभवात् , कपायकुशीलोऽप्येवं पञ्चसु च, तस्याहारकेऽपि सम्भवात् , निर्ग्रन्थः स्नातकश्च पुलाकवत् १० । द्वारं। 'खेत्त'त्ति 'क्षेत्रं कर्मभूम्यादि, तत्र जन्म सद्भावं च प्रतीत्य पञ्चाप्यमी कर्मभूमावेव स्युः, यथासम्भवं च संहरणं प्रतीत्य कर्मभूमावकर्मभूमौ वा ११ । द्वारं। 'कालोत्ति कालतः पश्चापि | पुलाकादयो जन्मतः सद्भावतश्चावसर्पिण्यां सुषमदुष्पमादुष्पमसुपमादुष्पमाभिधानेषु कालेषु स्युः, उत्सर्पिण्या दुष्पम
सुषमासुषमदुष्पमयोः, इदं च भरतैरावतदशके, विदेहपञ्चकेषु चतुर्थकालप्रतिभागे यथासम्भवं संहरणं प्रतीत्य यथो|क्तादन्यत्रापि काले स्युः, प्रज्ञत्यभिप्रायस्त्वयं-जन्मतः सद्भावतश्च पुलाकोऽवसर्पिण्यां सुषमदुष्षमदुष्पमसुपमाकाले च, न तु शेषेषु, उत्सर्पिण्यां जन्मतो दुष्षमायां दुष्पमासुषमायां सुषमादुषमायां, सद्भावतश्च दुष्षमासुषमायां सुषमादुष्पमायां चेति भरतैरावतयोः, महाविदेहे तु चतुर्थप्रतिभागे पश्चापि सर्वदैव स्युः, यथासम्भवं संहरणतो न कदाचिन्निपिध्यन्ते, नवरं तत्पुलाकस्य नास्ति,लातकादीनां तु पूर्वसंहृतत्वेन तत्संभवः, उक्तं हि-"पुलागलद्धीए वट्टमाणो ण सकि
दीप अनुक्रम [७१२]
JAINEducatan intimational
For
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~934~