SearchBrowseAboutContactDonate
Page Preview
Page 933
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२०], मूलं [-] / गाथा ||९८...|| नियुक्ति: [४२३-४२५] (४३) प्रत सूत्रांक ||९८|| पण्णवण १ वेय २ रागे ३ कप्प ४ चरित्त ५ पडिसेवणा ६ नाणे ७ । तित्थ लिंग ९ सरिरह १० खित्ते ११ काल १२ गइ १३ ठिइ १४ संजम १५ निगासे १६ ॥ ४२३ ॥ जोगु १७ वओग १८ कसाए । १९ लेसा २० परिणाम २१ बंधणे २२ उदए २३ । कम्मोदीरण २४ उवसंपजहण २५ सपणा २६ य आहारे २७॥ ४२४ ॥ भावा २८ ऽऽगरिसे २९ कालं ३० तरे ३१ समुग्धाय ३२ खित्त ३३ फुसणा य३४॥ | भावे ३५ परिणामे ३६ खलु महानियंठाण अप्पबहू ३७ ॥ ४२५॥ तत्र प्रज्ञापना-खरूपनिरूपणं, तचैषां क्षुल्लकनिर्ग्रन्थीयाध्ययन एवाभिहितमिति नेहाभिधीयते १द्वारं। 'वेद'त्ति विदः-श्रीपुंनपुंसकभेदः, तत्र पुलाकः पुनपुंसकवेदयोनं तु खीवेदे, तत्र तथाविधलब्धेरभावात् , बकुशः स्त्रीपुंनपुंसकवेदस्तेषु त्रिष्वपि, एवं प्रतिसेवनाकुशीलोऽपि, कषायकुशीलः सवेदो वा स्यादवेदो वा, यदि सवेदखिष्वपि वेदेषु, अथावेद उपशान्तवेदः क्षीणवेदो वा, निम्रन्थस्त्ववेद एव, सोऽप्युपशान्तवेदः क्षीणवेदो वा, एवं सात६ कोऽपि, न त्वसाबुपशान्तवेदः, क्षीणमोहत्वात् २। द्वारं । 'राग' इति पुलाकवकुशप्रतिसेवककषायकुशीलाः सरागा एव, कषायोदयवर्णित्वात्तेपां, निर्ग्रन्थो वीतरागः, स चोपशान्तकषायवीतरागः क्षीणकपायो वा वीतरागः, एवं दीप अनुक्रम [७१२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~932~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy