SearchBrowseAboutContactDonate
Page Preview
Page 932
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२०], मूलं [-1 / गाथा ||९८...|| नियुक्ति: [४२०-४२२] (४३) प्रत २० सूत्रांक ||९८|| उत्तराध्य. अथ विंशतितमं महानिर्ग्रन्थीयमध्ययनम् । महानिर्ग न्थीया० बृहद्वृत्तिः व्याख्यातमेकोनविंशमध्ययनम् , अधुना विंशतितममारभ्यते, अस्स चायमभिसम्बन्धः-अनन्तराध्ययने निष्प्र-5 ॥४६॥ तिकर्मतोक्ता, इयं चानाथत्वपरिभावनेनैव पालयितुं शक्येति महानिर्ग्रन्धहितमभिधातुमनाथतैवानेकधाऽनेनोच्यते | इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्य च चतुरनुयोगद्वारप्ररूपणा प्राग्वत् यावन्नामनिष्पन्ननिक्षेपे महानिर्ग्रन्थीट्रायमिति नाम, क्षुल्लकातिपक्षश्च महान् इति क्षुल्लकस्य निर्ग्रन्थस्य च निक्षेपमाह नियुक्तिकृत् नाम ठवणादविए खित्ते काले अ ठाण पइ भावे। एएसि खुड्डगाणं पडिवक्ख महंतगा हुँति ॥४२०॥|| 2 निक्खेवो नियंठंमि चउक्कओ दुविह० ॥ ४२१ ॥ जाणगसरीरभविए तबइरित्ते अनिण्हगाईसु । भावे पंचविहे खल्लु इमेहिं दारेहिं सो नेओ ॥ ४२२॥ ४६६॥ | अत्र च नामस्थापने सुगमे, द्रव्यक्षुल्लकादीनि क्षुलकनिन्धीयाध्ययन एय महत्प्रतिपक्ष व्याख्यानयद्भिर्व्याख्या-14 तानीति न पुनः प्रतन्यन्ते । 'णिक्खेवो नियंठमी'त्यादि प्रतीतार्थ, नवरम् , 'एभिः' इति वक्ष्यमाणः 'द्वारे।' व्याख्याहैं नोपायैः 'सः' इति निर्ग्रन्थो ज्ञेय इति गाथात्रयार्थः ॥ तानि चामूनि द्वाराणि दीप अनुक्रम [७१२] For मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: अथ अध्ययनं - २० "महानिर्ग्रन्थीय" आरभ्यते ~931~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy