SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१९], मूलं [-]/ गाथा ||९७-९८|| नियुक्ति: [४१९] (४३) *+ प्रत सूत्रांक ||९७-९८|| + महप्पभावस्स महाजसस्स, मियाइपुत्तस्स निसम्म भासियं । तबप्पहाणं चरियं च उत्तम, गइप्पहाणं च तिलोअविस्सुतं ।। ९७॥ वियाणिया दुक्खविवहुर्ण धर्ण, ममत्तबंधं च महाभयावहं । सुहावहं धम्मधुरं अणुत्तरं, धारेह निव्वाणगुणावहं महं ॥ ९८॥ तिबेमि ।। ॥ मियापुत्तीजं ॥ १७ ॥ । सूत्रद्वयं निगदसिद्धमेव, नवरं मृगापुत्रस्य 'भाषितं' संसारदुःखरूपतावेदकं यत्तेन पित्रोः पुरत उक्तं, प्रधानं तपो यत्र चरिते तत्प्रधानतपो, व्यत्ययनिर्देशश्चप्राग्वत्, 'चरितं' च चेष्टितं 'गतिप्पहाणं च'इति प्रधानगतिं च मुक्तिमिति योऽर्थः, 'त्रिलोकविश्रुतां' जगत्रितयप्रतीताम् , अनेन च फललिप्सयो हि प्रेक्षावन्तः प्रवर्त्तन्त इति काका फलमाह । एतन्नि| शमनाच ममत्वं वन्ध इव सत्प्रवृत्तिविघातितया ममत्ववन्धस्तं च, महाभयावहं तत एव चौरादिभ्यो महाभया वासः, धर्मो धूरिव महासत्त्वैरुखमानतया धर्मधुरा-महाव्रतपञ्चकात्मिका तां, तथा निर्वाणगुणा-अनन्तज्ञानदर्श| नवीर्यसुखादयस्तदावहां-तत्प्रापिका धर्मधुरां धारयतेति सम्बन्धः । इह च निर्वाणगुणावहत्वं सुखावहत्वे हेतुः 'महंति' अपरिमितमाहात्म्यतया महतीं, सूत्रत्वाच्चैवं निर्देश इति सूत्रद्वयार्थः ॥ 'इति' परिसमाप्तौ अबीमीति पूर्ववत् , उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वदेव ।। इति श्रीशान्त्याचार्यकृतायां शिष्यहि तायामुत्तराध्ययनटीकाया| मेकोनविंशमध्ययनं समाप्तम् ।। दीप अनुक्रम [७११ KATA -७१२] JIMEducation For PAHATEEPIVanupontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: अत्र अध्ययनं- १९ परिसमाप्तं ~ 930~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy