________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१९],
मूलं [-]/ गाथा ||९४-९५|| नियुक्ति: [४१८...]
(४३)
मृगापुत्री
प्रत
या
सूत्रांक
||९४-९५||
उत्तराध्य.
एवं नाणेण चरणेण, दंसणेण तवेण य । भावणाहिं विमुदाहिं, सम्म भावि तु अप्पयं ॥९४ ॥ बहुयांणि|| दाउ वासाणि, सामन्नमणुपालिया। मासिएण उ भत्तेणं, सिद्धिं पत्तो अणुत्तरं ।। ९५॥
सूत्रद्वयमुत्तानार्थमेव, नवरं 'भावनाभिः' महात्रतसम्बन्धिनीभिर्वक्ष्यमाणाभिरनित्यत्वादिविषयाभिर्वा 'विशु-
द्धाभिः' निदानादिदोषरहिताभिर्भावयित्वा-तन्मयतां नीत्वा 'अप्पयंति आत्मानं, मासिएण उ भत्तेणीति मासे भवं ॥४६५॥
मासिकं तेन तुः पूरणे 'भक्तेन' भोजनेन मासोपत्रासोपलक्षकत्वादस्य मासोपवासेनेतियावत् 'सिद्धिं' निष्ठितार्थतां
सकलकर्मक्षयेणेति गम्यते, 'अनुत्तरी' सकलसिद्धिप्रधानाम् , अनेनाअनसिद्धयादिव्यवच्छेदमाहेति सूत्रद्वयार्थः ॥k १ इहीत्यादिसूत्रकदम्बकस्य तात्पर्यार्थमाह नियुक्तिकृत्दइड्डीए निक्खंतो काऊं समणत्तणं परमघोरं । तत्थ गओ सो धीरो जत्थ गया खीणसंसारा॥४१९॥
सुगमैव, नवरम् , 'या' दीनानाथदानादिकया विभूत्या निष्क्रान्तः सन् 'परमघोरं' कातरजनातिशयदुरनुचर यन्त्र गताः क्षीणसंसारा इति मोक्ष इत्यभिप्राय इति गाथाऽवयवार्थः ॥ साम्प्रतं सकलाध्ययनार्थोपसंहारद्वार-13 णोपदिशन्नाह सूत्रकृत्
एवं करंति संबुद्धा (संपन्ना), पंडिया पवियक्खणा । चिणियदृति भोगेसु, मियापुत्ते जहामिसी ।। ९६ ॥ हा व्याख्यातप्रायमेव, संगता प्रज्ञा येषां ते संप्रज्ञाः संपन्ना वा ज्ञानादिभिः 'जहामिसि'त्ति. मकारोऽलाक्षणिको यथेसीपम्याभिधायी 'ऋषिः' मुनिरिति सूत्रावययार्थः । इत्थमन्योक्त्योपदिश्य पुनर्भयन्तरेणोपदिशन्नाह
दीप अनुक्रम [७०८-७०९]
JAIMEducatamindarmational
For PAHATEEPIVanupontv
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~929~