________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१९],
मूलं [--] / गाथा ||४४-७४|| नियुक्ति : [४१४...]
(४३)
प्रत
सूत्रांक
॥४४
-७४||
कानावरणादिभिः 'पापकर्मा' पापानुष्ठानः॥ 'कूवंतो'त्ति कूजन 'कोलसुणएहिंति सूकरखरूपधारिभिः श्यामैः शबलैश्च
परमाधार्मिकविशेषः 'पातितो' भुवि 'फाटितो' जीर्णवस्त्रवत् 'छिन्नो' वृक्षवदुभयदंष्ट्रादिभिरिति गम्यते 'विस्फुरन् । इतस्ततश्चलन् 'अरसाहिति प्रहरणविशेषैः, पठ्यते च-'असीहिंति 'असिभिः' खरैः अत एव 'अतसी'सतसीपुष्पं तद्वर्णाभिः-कृष्णाभिः 'पहिशैश्च' प्रहरणविशेषैः 'छिन्नः' द्विधाकृतः 'भिन्नः' विदारितः 'विभिन्नः' सूक्ष्मखण्डीकृतः,IA यद्वा छिन्नः' ऊर्दू 'भिन्नः' तिर्यग् 'विभिन्नः' विविधप्रकारे तिर्यक्च अवतीर्णो नरक इति गम्यते,पापकर्मणेति हेतु-13 दर्शनं पापानुष्ठानपरिहार्यताख्यापनार्थम् । 'लोहरथे' लोहमयशकटे 'जुत्तो'त्ति युजेरन्त वितण्यर्थत्वाद्योजितः परमाधार्मिकैरिति सर्वत्र गम्यते, 'ज्वलति' दीप्यमाने, कदाचिद्दाहभीसा ततो नश्येदपीत्याह-समिलोपलक्षित l युगं यस्मिन् स तथा तत्र समिलायुते वा, पाठान्तरतश्च ज्वलत्समिलायुगे, 'चोइओ'त्ति प्रेरितः 'तोत्रयोकै' प्राज-12 नकबन्धनविशेषैर्मर्माघटनाहननाभ्यामिति गम्यते, 'रोज्झः' पशुविशेषः 'या' समुच्चये भिन्नक्रमः 'यथा' औपम्ये ततो रोज्झवत्पातितो वा लकुटादिपिट्टनेनेति गम्यते,हुताशने ज्वलति,केत्याह-'चितासु' परमाधार्मिकनिर्मितेन्धनसञ्च-15 यरूपासु 'महिसो विव'त्ति, 'पिव मिव विव वा इवार्थे' इति वचनात् , महिष इव 'दग्धः' भस्मसात्कृतः 'पक्क भटित्रीकृतः 'पावितो'त्ति पापमस्यास्तीति भूम्नि मत्वर्थीयष्ठक पापिकः 'बलात्' हठात् संदंशः-प्रतीतस्तदाकृतीनि तुण्डानि-मुखानि येषां ते संदंशतुण्डास्तैः, तथा लोहयनिष्ठुरतया तुण्डानि येषां तैलॊहतुण्डैः 'पक्खिहिं'ति पक्षि
दीप अनुक्रम [६५८-६८८]
For
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~918~