________________
आगम
(४३)
प्रत
सूत्रांक
॥४४
-७४||
दीप
अनुक्रम [६५८
-६८८]
उत्तराध्य.
बृहद्वृत्तिः
॥४६०॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [--] / गाथा ||४४-७४||
अध्ययनं [१९],
भिर्दङ्करद्धैरिति योगः, एते च वैक्रिया एव, तत्र तिरश्चामभावात्, 'विलुप्सः' विविधं छिन्नः॥ तस्य चैवं कदर्थ्यमा नस्य तृडत्पत्तौ का वार्सेत्याह- तृष्णया क्लान्तो- ग्लानिमुपगतस्तृष्णाक्लान्तः 'पाहंती'ति पास्यामीति चिन्तयन् 'खुरधाराहि'न्ति क्षुरधाराभिरतिच्छेदकतया वैतरणीजलोम्मिभिरिति शेषः, विपाटितः, पाठान्तरतश्च विपादितःव्यापादित इत्यर्थः, उष्णेन-वज्रवालुकादिसम्बन्धिना तापेनाभि- आभिमुख्येन तप्त उष्णाभितसः संप्राप्तोऽसयःखगास्तद्वद्भेदकतया पत्राणि-पर्णानि यस्मिंस्तदसिपत्रं, 'मुद्गरादिभिः' आयुधविशेषैर्गता -- नष्टा आशा - परित्राणगोचरमनोरथात्मिका यत्र तद्गताशं यथा भवत्येवं 'भग्गगत्तेहिं ति भग्नगात्रेण सता प्राप्तं दुःखमिति योगः, कल्पितः वस्त्रवत् खण्डितः कल्पनीभिः पाटितः द्विधाकृतः ऊर्द्ध छुरिकाभिरिछन्नः खण्डितः क्षुरैरिति पश्चानुपूर्व्या सम्बन्धः, इत्थं च 'उक्कंतो य'ति उत्क्रान्तश्चायुःक्षये मृतचेत्यर्थः, पाठान्तरतो वोत्कृतः - त्वगपनयनेन प्रत्येकं वा क्षुरादिभिः कल्पितादीनां सम्बन्धः ॥ 'पाशैः कूटजालैः' प्रतीतैरेव बन्धनविशेषैः 'अवशः' परवशः 'वाहितः' विप्रलब्धः, पठ्यते च - 'गहितो 'ति गृहीतो बद्धो बन्धनेन रुद्धो बहिः प्रचारनिषेधनेन, अनयोर्विशेषणसमासः, 'विवाइतो 'ति विपादितो विनाशित इत्यर्थः, तथा 'गलैः' बडिशेर्मकरैः - मकराकारानुकारिभिः परमाधार्मिकैर्जालैश्च तद्विरचितेविक्रियैरनयोर्द्वन्द्वः, समूहवाची वा जालशब्दस्तत्पुरुषश्च समासः, तथा 'उलिउ'त्ति आर्षत्वाद् उल्लिखितो गलैः पाटितो मकरैर्गृहीतश्च जालैः, यद्वा गृहीतोऽपि मकरजालैरेव मारितश्च सर्वैरपि विशेषेण दशन्तीति विदेशका:
For PP Use On
निर्युक्तिः [४१४... ]
~919~
मृगापुत्री
या० १९
॥४६०॥
jancibrary und
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः