________________
आगम
(४३)
प्रत
सूत्रांक
||२४
-४३||
दीप
अनुक्रम
[६३०
-६५७]
उत्तराध्य.
बृहद्वृत्तिः
॥४५७॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||२४-४३||
अध्ययनं [१९],
Jain Education intimal
सा चासो दृष्टिक्षैकान्तदृष्टिस्तया - अनन्याक्षिप्तया, अहिपक्षे दशा, अन्यत्र तु वुद्ध्योपलक्षितम्, एकान्तदृष्टिकं वा चारित्रं दुश्वरं विषयेभ्यो मनसो दुर्निवारत्वादिति भावः, 'जबा लोहमया चैवत्ति एवकारस्योपमार्थत्वाद्यया लोहमया इव चर्वयितव्याः किमुक्तं भवति ? - लोहमययवचर्वणवत्सुदुष्करं चारित्रम् | 'अग्निशिखा' अभिज्वाला 'दीते' त्युज्ज्वला ज्वालाकराला वा, द्वितीयार्थे चात्र प्रथमा, ततो यथाऽग्निशिखां दीसां पातुं सुदुष्करं, नृभिरिति गम्यते, यदिवा लिङ्गव्यत्ययात् सर्वधात्वर्थत्वाच करोतेः 'सुदुष्करा' सुदुःशका यथाऽग्निशिखा दीसा पातुं भवतीति योगः, एवमुत्तरत्रापि भावना, 'जे' इति निपातः सर्वत्र पूरणे, कोत्थल इह वस्रकम्बलादिमयो गृह्यते, चर्ममयो हि सुखेनैव त्रियेतेति, 'क्लीवेन' निःसत्वेन 'निभृतं निःशङ्क' मित्यत्र निभृतं निश्चलं विषयाभिलापादिभिरक्षोभ्यं 'निःशङ्कं शरीरादिनिरपेक्षं शङ्काख्यसम्यक्त्वातिचारविरहितं वा ॥ १८ 'अनुपशान्तेन' उत्क टकषायेण, इह च दमसागर इत्यनेन प्राधान्यख्यापनार्थ केवलस्यैवोपशमस्य समुद्रोपमाभिधानं, पूर्वत्र तु गुणोदधिरित्यनेन निःशेषगुणानामिति न पौनरुक्त्यं ॥ यतश्चैवं तारुण्ये दुष्करा प्रब्रज्याऽतो भुङ्गेत्यादिना पितरौ कृत्योउपदेशं ब्रूतः, भुज्यन्त इति भोगास्तान् 'पञ्चलक्षणकान्' शब्दादिपञ्चकस्वरूपान् 'ततः' इति भोगभुक्तेरनन्तरं 'जाय'ति जातपुत्रः 'पश्चादि'ति वार्द्धक्ये 'चरिस्ससित्ति चरेरिति विंशतिसूत्रावयवार्थः ॥ २४-४३ ॥ सम्प्रति तद्वचनानन्तरं यन्मृगापुत्र उक्तवांस्तदाह
For PP Use On
निर्युक्ति: [ ४१४... ]
~913~
मृगापुत्री
या० १९
॥४५७॥
www.ncbar
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः