SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१९], मूलं [--] / गाथा ||४४-७४||| नियुक्ति : [४१४...] (४३) प्रत * सूत्रांक ॥४४ *5 -७४|| | तं वितऽम्मापियरो,एवमेयं जहाफुडं। इहलोगे निप्पिवासस्स,नत्थि किंचिवि दुक्करं ॥४४॥ सारीरमाणसा। चेव, वेयणा उ अणंतसो । मए सोढाओ इं] भीमाओ[६], असई दुक्खभयाणि य ॥ ४५ ॥ जरामरणकतारे, चाउरते भयागरे। मया सोढाणि भीमाई, जम्माई मरणाणि य॥४६॥ जहा इहं अगणी उण्हो, हत्तोऽणतगुणो तहिं । नरएसु वेयणा उपहा, अस्साया वेइया मए ॥४७॥ जहा इहं इमं सीयं, इत्तोऽणतगुणं तहिं । नरएम दावेयणा सीया, अस्साया वेइया मए । ४८ ॥ कंदतो कंदुकुंभीसु, उद्धपाओ अहोसिरो। हुयासणे जलंतंमि, पक्कपुब्बो अणंतसो ॥४९॥ महादवग्गिसंकासे, मरूमि वहरवालुए। कालंववालुआए उ, दहपुब्वो अणंतसो ॥५०॥रसंतो कंदुकुंभीसु, उहुं बद्धो अवंधवो । करवत्सकरकयाईहिं, छिन्नपुव्यो अणंतसो ॥५१॥ अइतिक्खकंटगाइण्णे, तुंगे सिंबलिपायवे । खेवियं पासबद्धेणं, कडोकहाहि दुक्करं ॥५२॥ महाजंतेसु उच्छ्वा , आरसंतो सुभेरवं । पीलिओमि सकम्मेहिं, पावकम्मो अर्णतसो ॥५३॥ कुवंतो कोलसुणएहिं, सामेहिं सबलेहि य । पाडिओ फालिओ छिन्नो, विष्फुरंतो अणेगसो ॥५४॥ असीहिं अयसिवण्णेहिं, भल्लीहिं पहिसेहि य । छिन्नो भिन्नो विभिन्नो य, उववन्नो पावकम्मुणा ।। ५५ ।। अवसो लोहरहे जुत्तो, जलते समिलाजुए। चोइओ तुत्तजुत्तेहि, रुज्झो वा जह पाडिओ॥५६॥ हुआसणे जलंतमि, चिआसु महिसो विव । दद्धो एको अ अवसो, पावकम्महिं पाविओ ॥ ५७ ॥ वला संडासतुंडेहि, लोहतुंडेहिं पक्खिहिं । विलुत्तो विल दीप अनुक्रम [६५८ -६८८] For मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~914~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy