________________
आगम
(४३)
प्रत
सूत्रांक
॥१८
-२३||
दीप
अनुक्रम
[६३०
-६३७]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [--] / गाथा || १८-२३||
अध्ययनं [१९],
सूत्रषङ्कं प्रकटार्थमेव केवलमत्र प्रथमसूत्रेण दृष्टान्त उक्तः, अत्र च 'अध्वानं' मार्गे पथि साधु पाथेयं-सम्बलकं तद्यस्याविद्यमानं सोऽपाथेयः 'प्रपद्यते' अङ्गीकुरुते, क्षुत्तृष्णापीडितत्वं चेह दुःखित्वभवने हेतुः । द्वितीयसूत्रेण दार्शन्तिको पदर्शनं, व्याधिरोगपीडितत्वं चात्र दुःखित्वभवने निमित्तं, दारिद्र्यादिपीडोपलक्षणं चैतत् । उत्तरसूत्रद्वयेन चैतत्सूत्रद्वयोक्तस्यैवार्थस्य व्यतिरेक उक्तः, तत्र सुखित्वे हेतुः क्षुत्तृष्णाविवर्जितत्वमुक्तम् । 'धर्म' पापविरतिरूपम् 'अपिः' पूरणे 'कृत्वा' विधाय गच्छनुपलक्षणत्वाद्वतच 'सः' इति धर्मकर्त्ता प्रक्रमात्पाथेयोपमधर्मसहितः सुखी भवति, सुखित्वे चाल्पकर्मत्वं हेतुरवेदनत्वं च अत्र च प्रस्तावात्कर्म पापं वेदना चासातरूपा गृह्यते, अनेन धर्म| कर्मकरणाकरणयोर्गुणदोपदर्शनाद्धर्मकरणाभिप्रायः प्रकटितः । 'जहे'त्यादिना च सूत्रद्वयेन तमेव दृढयति, अत्र च यथा । | सारभाण्डानि - महामूल्य वस्त्रादीनि 'णीणेइति निष्काशयति 'असारं' जरद्वस्त्रादि 'अवउज्झइ'त्ति अपोहति-त्यजति, एवं 'लोके' जगति 'पठित्तंमि त्ति प्रदीप्त इव प्रदीसे अत्याकुलीकृते 'आत्मानं' सारभाण्डतुल्यं 'तारयिष्यामि' जरामरणप्रदीत लोकपारं नेष्यामि, धर्मकरणेनेति प्रक्रमः, असारं तु कामभोगादि त्यक्ष्यामीति भावः, अनेन धर्मकरणे विलम्बासहिष्णुत्वमुक्तं युष्माभिरिति द्वित्वेऽपि पूज्यत्वाद् बहुवचनम्, 'अणुमन्निओ' त्ति अनुमतः - अभ्यनुज्ञात इति सूत्रपङ्कावयवार्थः । एवं च तेनोके
तिम्मापियरो, सामन्नं पुत ! दुच्चरं । गुणाणं तु सहस्त्राणि धारयन्वाई भिक्खुणा ॥ २४ ॥ समया
For Prata Use Only
निर्युक्ति: [ ४१४... ]
~908~
broug
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः