SearchBrowseAboutContactDonate
Page Preview
Page 908
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥१४ -१७|| दीप अनुक्रम [६२८ ६२९] उत्तराध्य. बृहद्वृत्तिः ॥४५४॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा || १४-१७|| अध्ययनं [१९], मरणग्रस्ते' वार्द्धक्यमृत्युक्रोडीकृते, अनेन मानुपत्यासारत्वमेव भावितं, क्षणमपि 'न रमे' नाभिरतिं लभेऽहमिति । इत्थं मनुष्यभवस्यानुभूयमानत्वेन निर्वेदहेतुत्वमभिधाय सम्प्रति चतुर्गतिकस्यापि संसारस्य तदाह- 'जम्म' मित्यादिना, अत्र च अहो इति सम्बोधने 'दुक्खो हु'ति दुःखहेतुरेव संसारो जन्मादिनिबन्धनत्वात्तस्य 'यत्र' यस्मिन् गतिचतुटयात्मके संसारे 'क्लिश्यन्ति' बाघामनुभवन्ति, जन्मादिदुः खैरेवेति गम्यते, 'जन्तवः' प्राणिनः, इह च दुःखानुभवाधारत्वेन संसारस्य दुःखहेतुत्वमिति भावः । तथा 'खेत्त' मित्यादिनेष्टवियोगोऽशरणत्वं च संसारान्निर्वेदहेतुरुक्तः, तथा किम्पाको — वृक्षविशेषस्तस्य फलान्यतीव सुखादानि, अनेन चोपसंहारसूत्रेणोदाहरणान्तरद्वारेण भोगदुरन्ततैव निर्वेदहेतुरुक्ता इति सूत्रचतुष्टयावयवार्थः ॥ इत्थं निर्वेदहेतुमभिधाय दृष्टान्तद्वयोपन्यासतः स्वाभिप्रायमेव प्रकटयितुमाह निर्युक्तिः [४१४...] जोमहतं तु, अपाहेजो पवज्जई। गच्छंतो से दुही होइ, छुहातण्हाइपीडिओ ॥ १८ ॥ एवं धम्मं अकाऊणं, जो गच्छइ परं भवं । गच्छंतो से दुही होई, वाहिरोगेहिं पीडिओ ॥ १९ ॥ अद्वाणं जो महंतं तु, सपाहेलो पवज्जई। गच्छंती से सही होइ, छुहातण्हाविवजिओ ॥ २० ॥ एवं धम्मंपि काऊणं, जो गच्छइ परं भवं । गच्छते से सुही होइ, अप्पकम्मे अवेयणे ॥ २१ ॥ जहां गेहे पलित्तंमि, तस्स गेहस्स जो पहू। सारभंडाणि नीणे, असारं अवउज्झ ॥ २२ ॥ एवं लोए पलितंमि, जराए मरणेण य । अप्पाणं तारइस्सामि, तुम्भेहिं अणुमनिओ ॥ २३ ॥ For Para Prata Use Only ~907~ मृगापुत्री या० १९ ॥४५४॥ wancar मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy