SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१९], मूलं [--] / गाथा ||२४-४३|| नियुक्ति: [४१४...] (४३) प्रत उत्तराध्य. बृहद्वृत्तिः ॥४५५॥ सूत्रांक ||२४-४३|| सब्वभूएसुं, सत्तुमित्तेसु वा जगे । पाणाइवायविरई, जावजीवाय दुकरं ॥ २५ ॥ निचकालऽप्पमत्तेणं, मुसा- मृगापुत्रीवायविवजणं । भासियब्वं हियं सचं, निचाउत्तेण दुफरं ॥ २६ ॥ दंतसोहणमाइस्स, अदत्तस्स विवज्जणं । या० १९ अणवजेसणिज्जस्स, गिण्हणा अवि दुकरं ॥२७॥ विरई अचंभचेरस्स, कामभोगरसत्रुणा। उग्गं महब्बयं बंभं, धारेयव्वं सुदुक्करं ॥२८॥ धणधन्नपेसवग्गेसु, परिग्गहविवजणं । सब्बारंभपरिचागो, निम्ममत्तं सुदुक्करं ॥२९॥ चउबिहेऽवि आहारे, राईभोयणवञ्जणा । संनिहीसंचओ चेव, बजेयव्यो सुदुक्करं ॥ ३० ॥ छुहा तण्हा य सीउण्हं, दंसमसगा य वेयणा । अकोसा दुक्खसिज्जा य, तणफासा जल्लमेव य ॥३१॥ तालणा तजणा चेष, वहवंधपरीसहा । दुवं भिक्खायरिया, जायणा य अलाभया ॥ ३२॥ काबोया जा इमा वित्ती, केसलोओ अ दारुणो। दुक्खं बंभव्वयं घोरं, धारे अमहप्पणो ॥ ३३ ॥ सुहोइओ तुमं पुत्ता, सुकुमालो सुमजिओ। न हुसी पभू तुमं पुत्ता, सामन्नमणुपालिया ॥ ३४ ॥ जावलीवमविस्सामो, गुणाणं तु महन्भरो। गरुओ लोहभारु व्ब, जो पुत्ता! होइ दुब्वहो ।। ३५ ॥ आगासे गंगसोउ ब्व, पडिसोउब्व दुत्तरो। बाहाहिं H॥४५५ सागरो चेव,तरियव्वो य गुणोयही ।।३६।। वालुयाकवले चेब,निरस्साए उ संजमे । असिधारागमणं चेव, दुकरं । चरिउ तवो ॥ ३७॥ अहीवेगतदिट्ठीए, चरित्ते पुत्त ! दुच्चरे । जवा लोहमया चेव, चावेयब्वा सुदुकरं ॥ ३८॥ जहा अग्गिसिहा दित्ता, पाउं होड सुदुक्करं । तह दुक्कर करेउं जे, तारुण्णे समणत्तणं ॥ ३९॥ जहा दुक्खं SAGAR XXXSEX दीप अनुक्रम [६३०-६५७]] JAINEducatantntaihatima For PF मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~909~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy