________________
आगम
(४३)
प्रत
सूत्रांक ||३४
-५०||
दीप
अनुक्रम
[५९३
-६१०]
उत्तराध्य.
बृहद्वृत्तिः
॥४४८ ॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [ - ] / गाथा ||३४-५०||
अध्ययनं [१८],
Jain Education intimal
भोगानिति, पुनस्त्यक्त्वेत्यभिधानं भिन्नवाक्यत्वादपौनरुक्त्यं, 'महापद्मः' महापद्मनामा 'चरे'त्ति आचरत् ॥ तथा एकं छत्रं नृपतिचिह्नमस्यामित्येकच्छत्रां तां कोऽर्थः १ - अविद्यमानद्वितीयनृपतिं 'महीं' पृथ्वी 'प्रसाध्य' वशीकृत्येति सम्बन्धः, 'माणनिसूरणो' त्ति सारात्यहङ्कारविनाशकः 'मनुष्येन्द्रः' इति चक्री । तथा 'अन्नितो'त्ति 'अन्वितः' युक्तः 'सुपरिचाइ' त्ति सुष्ठु - शोभनेन प्रकारेण राज्यादि परित्यजतीत्येवंशीलः सुपरित्यागी दमं जिनाख्यातमिति सम्बन्धः, 'चरित्ति अचारीचरित्वा च जयनामा चक्रीति शेषः प्राप्तो गतिमनुत्तराम् ॥ तथा दशार्णो नाम देशस्तद्राज्यं -- तदाधिपत्यं 'मुदितं' सकलोपद्रवविरहितं प्रमोदवत् त्यक्त्वा 'णः' प्राग्वत् 'चरे'त्ति अचारीत्, अप्रतिवद्धविहारतया विहतवानित्यर्थः, साक्षाच्छक्रेण 'चोदितः' अधिकविभूतिदर्शनेन धर्मे प्रति प्रेरितः ॥ तथा 'निष्क्रान्ताः' प्रत्रजिता निष्क्रम्य च 'श्रामण्ये' श्रमणभावे 'पर्युपस्थिताः' तदनुष्ठानं प्रत्युद्यता अभूवन्निति शेषः ॥ तथा सौवीरेषु राजवृषभःतत्कालभाविनृपतिप्रधानत्वात्सौवीरराजवृषभः 'चेच'त्ति त्यक्त्वा राज्यमिति शेषः प्राग्वत्, 'मुनिः' त्रैकाल्यावस्थावेदी सन् 'चरे'त्ति अचारीत्, कोऽसौ ? – 'उदायणो' ति उदायननामा प्रत्रजितः, चरित्वा च किमित्याह - प्राप्तो गतिमनुत्तराम् ॥ तथैव' तेनैव प्रकारेण 'काशिराजः' काशिमण्डलाधिपतिः श्रेयसि - अतिप्रशम्बे सत्ये - संयमे पराक्रमःसामर्थ्यं यस्यासौ श्रेयः -- सत्यपराक्रमः 'पहणे 'ति प्राहन - प्रहतवान् कर्म महावनमिवातिगहनतया कर्ममहावनम् ॥ तथैच 'विजयः' इति विजयनामा 'अणट्टा कित्ति पवए' चि, आर्यत्वाद् अनार्चः - आर्त्तध्यानविकलः कीर्त्त्या
For PP Use On
निर्युक्तिः [४०३...]
~895~
संवतीया
ध्य. १८
॥४४८||
janciran urg
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः