________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१८],
मूलं [--] / गाथा ||३४-५०|| नियुक्ति: [४०३...]
(४३)
84%
प्रत
सूत्रांक
A
||३४-५०||
सामन्ने पज्जुवट्टिआ॥ ४६॥ सोवीररायवसभो, चइत्ता ण मुणीचरे । उद्दायणो पवइओ, पत्तो गइमणुत्तरं ॥ ४७॥ तहेव कासिरायावि, सेओ सच्चपरक्कमो । कामभोगे परिचन, पहणे कम्ममहावणं ॥ ४८॥ तहेव विजओ राया, अणहा कित्तिपच्चए । रज्जं तु गुणसमिद्धं, पयहित्तु महायसो ॥४९॥ तहेवुग्गं तवं किच्चा, अवक्खिस्रोण चेयसा । महाबलो रायरिसी, अदाय सिरसा सिरं ॥५०॥ | सूत्राणि सप्तदश। एतत् अनन्तरोक्तं पुण्यहेतुत्वात्पुण्यं तच्च तत् पद्यते-गम्यतेऽनेनार्थ इति पदं च पुण्यपदं, पुण्यस्य । वा पद-स्थानं पुण्यपदं-क्रियादिवादिखरूपनानारुचिपरिवर्जनाद्यावेदकं शब्दसंदर्भ 'श्रुत्वा' आकर्ण्य, अर्थ्यत इत्यर्थः--
खोपवादिः धर्मः- तदुपायभूतः श्रुतधर्मादिस्ताभ्यामुपशोभितं-विभूषितमर्थधर्मोपशोभितं 'भरतोऽपि भरतछानामा चक्रवर्त्यपि, अपिशब्द उत्तरापेक्षया समुच्चये 'भारहंति प्राकृतत्वाद्धारतं 'वर्ष' क्षेत्रं 'सक्त्वा' हित्वा 'कामाईति | र चस्य गम्यमानत्वात् 'कामांश्च' विषयान् प्राकृतत्वानपुंसकनिर्देशः, पवए'त्ति प्रात्राजीत् ॥ 'सगरोऽवी" त्यादि सर्व-181
मपि स्पष्टं, नवरं 'सागरान्तं' समुद्रपर्यन्तं दिकत्रये, अन्यत्र तु हिमवत्पर्यन्तमित्युपस्कारः, तथा 'ऐश्वर्यम्' आज्ञैश्वयोदि केवलं' परिपूर्णमनन्यसाधारणं वा 'दयया' संयमेन परिनिर्वृतः' इहैव विध्यातकषायानलत्वाच्छीतीभूतो मुक्तो वा॥ तथा 'अरो यत्ति अरनामा च तीर्थकृचक्रवती 'अरय'ति रतस्य रजसो वाऽभावरूपमरतमरजो वा, पाठान्तरतोरसं वा-शृङ्गारादिरसाभावं, प्रातः सन् 'प्राप्तः' गतो गतिमनुत्तरां-मुक्तिमित्यर्थः ।। तथा त्यक्त्वोत्तमान
5
दीप अनुक्रम [५९३-६१०]
%25455
For
F
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~894~