________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१८], मूलं [-] / गाथा ||३४-५०|| नियुक्ति: [४०३...], प्रक्षेपगाथा [१]
(४३)
प्रत
बृहदृत्तिः
सूत्रांक
||३४-५०||
उत्तराध्य. चक्कवही महिहीओ । पव्वजमन्भुवगओ, मघवं नाम महाजसो ॥ ३६॥ सणंकुमारो मणुस्सिदो, चक्कवही । संयतीयामहिडीओ। पुत्तं रजे ठवित्ता णं, सोऽवि राया तवं चरे ॥३७॥ चहत्ता भारहं वासं, चक्कवही महिडीओ।
| ध्य. १८ पसंती संतिकरो लोए, पत्तो गइमणुत्तरं ॥३८॥ इक्खागरायवसहो, कुंथूनाम नरेसरो। विक्खापकित्ती धिइम, ॥४४७॥ मुक्खं गओ अणुसरं ।। ३९ ॥ सागरंतं जहित्ता ण, भरहवासं नरेसरो। अरो अ अरयं पत्तो, पत्तो गइम-2
गुत्तरं ॥४०॥ चइत्ता भारहं वासं, चक्कवट्टी महिडीओ। चिचा य उत्तमे भोए, महापउमो दमं चरे ॥४१॥ |एगच्छत्तं पसाहित्ता, महिं माणनिसूरणो । हरिसेणो मणुस्सिदो, पत्तो गइमणुत्तरं ॥४२॥ अनिओ राय-*
सहस्सेहि, सुपरिचाई दमं चरे । जयनामो जिणक्खायं, पत्तो गइमणुत्तरं ॥४३॥ दसण्णरजं मुझ्यं, चइत्ता : तणं मुणी चरे । दसण्णभद्दो निक्खंतो, सक्ख सकेण चोइओ॥४४॥ नमी नमेइ अप्पाणं,सक्खं सक्केण चोइओ
जहितो रज वइदेही, सामन्ने पज्जुवडिओ। (प्रक्षिसा)। करकंड कलिंगाणं, पंचालाण य दुम्मुहो। णमी राया है विदेहाण, गंधाराण य नग्गई॥४५॥ एए नरिंदवसभा, निक्खंता जिणसासणे । पुत्ते रज्जे ठवित्ता णं,
दीप अनुक्रम [५९३-६१०]
१ नमिभवण्याध्ययनगतेय, अव्याख्यानं अग्रेतनाया अपि पर सूत्राणि सप्तदश इति सप्तदशसूत्रार्थ इति चाद्यान्यभागयोः पाठात् अवश्यं 21
॥४४७॥ अत्र गाथा सप्तदश प्रामाः,नम्यधिकारश्चापेतन्यामपि,नियुक्ती च नवमाध्ययने इयमिति युक्तियुक्तं मूले उच्चारणमस्या अत्रेति एपेव प्रक्षिप्ता5-1 ति २ चइऊण गेहं प्र० नमिप्रव्रज्याध्ययने च
AIMEducatan intimational
For PAHATEEPIVanupontv
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~893~