SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१८], मूलं [-/ गाथा ||५|| नियुक्ति: [३९७] (४३) प्रत सूत्रांक ||५|| अह केसरमुजाणे नामेणं गद्दभालि अणगारो।अप्फोवमंडवंमि अ झायइ झाणं झविअदोसो॥ ३९७॥ | अहेति गाथा व्याख्यातप्रायय, नवरं 'नाना' अभिधानेन गर्दभालि-गर्दभालिनामेत्यर्थः, 'झविय'त्ति क्षपिता दोपाः-कर्माश्रवहेतुभूता हिंसादयो येन स तथा ॥ पुनस्तत्र यदभूत्तदाह अह आसगओ राया, खिप्पमागम्म सो तहिं । हए मिए उ पासित्ता, अणगारं तत्थ पासई ॥६॥ _ 'अर्थ' अनन्तरम् 'अश्वगतः' तुरगारूढो राजा 'क्षिप्रं शीघमागत्य 'स' इति सञ्जयनामा 'तस्मिन् यत्र मण्डपे स भगवान् ध्यायति, 'हतान्' विनाशितान् मृगान् तुशब्द एवकारार्थस्ततो मृगानेव, न पुनरनगारमित्यर्थः, 'पासित्त'त्ति दृष्ट्वा 'अनगारं' साधु 'तत्र' इति तस्मिन्नेव स्थाने पश्यतीति सूत्रार्थः ॥ ततः किमसावकादित्याह| अह राया तत्थ संभंतो, अणगारो मणाऽऽहओ । मए उ मंदपुण्णणं, रसगिद्धेण धंतुणा ॥७॥ आसं विसज्जइत्ताणं, अणगारस्स सो निवो । विणएणं बंदई पाए, भगवं ! इत्य मे खमे ॥८॥ अह मोणेण सो भगवं, अणगारो झाणमस्सिओ। रायाणं न पडिमंतेइ, तओ राया भयहुओ ॥९॥ संजओ अहमस्सीति, भगवं वाहिराहि मे । कुद्धे तेएण अणगारे, दहिज्जा नरकोडिओ ॥१०॥.. अथ राजा 'तत्रेति तद्दर्शने सति 'संभ्रान्तः' भयव्याकुलो, यथाऽनगारो-मुनिर्मनागिति-स्तोकेनेय 'आहतः' विनाशितः, तदासन्नमृगहननादित्यभिप्रायः, मया तु मन्दपुण्येन 'रसद्धेन' रसमूर्छितेन 'घंतुण'त्ति घातुकेन हनन दीप अनुक्रम [५६४] For PHOTOSPNandipontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~876~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy