SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१८], मूलं [-] / गाथा ||३|| नियुक्ति : [३९६] (४३) बृत्तिः प्रत सुत्रांक ||३|| उत्तराध्य. हयमारूढो राया मिए छहिताण केसरुजाणे । ते तत्थ उ उत्तत्थे बहेइ रसमुच्छिओ संतो॥ ३९६ ॥ संयतीया गाथाद्वयं प्रतीतमेव, नवरमिह नासीर-मुगयां प्रति 'उत्रस्तान्' अतिभीतानिति गाथाद्वयार्थः ॥ अत्रान्तरे ध्य. १८ यदभूत्तदाह सूत्रकृत्॥४३८॥ अह केसरंमि उजाणे, अणगारे तबोधणे । सज्झायझाणजुत्तो, धम्मज्झाणं झियायह ॥४॥ अप्फोघमंडवमी, झायई झवियासवे । तस्सागए मिए पासं, वहेइ से नराहिये ॥५॥ 'अथ' अनन्तरं केशरे उद्यानेऽनगारस्तपोधनः स्वाध्यायः-अनुप्रेक्षणादिर्ध्यान-धर्मध्यानादि ताभ्यां युक्तो-यथाकालं तदासेवकतया सहितः खाध्यायध्यानयुक्तोऽत एव 'धर्मध्यानम्' आज्ञाषिजयादि 'झियायईत्ति ध्यायति चिन्तयति, क ?-'अप्फोयमंडयंमिति अप्फोवमण्डबमिति वृक्षाद्याकीणे, तथा च वृद्धाः-अप्फोव इति, किमुक्त । भवति ?-आस्तीर्ण, वृक्षगुच्छगुल्मलतासंछन्न इत्यर्थः, 'मण्डपे नागवल्यादिसम्बन्धिनि ध्यायति धर्मध्यानमिति | दगम्यते, पुनरभिधानमतिशयख्यापर्क, झवियत्ति-क्षपिता निर्मूलिता आश्रयाः-कर्मपन्धहेतवो हिंसादयो यन स||४३८॥ तथा, 'तस्य' इत्युक्तविशेषणान्वितस्यानमारस्य 'पार्थ' समीपमिति सम्बन्धः, 'आगतान प्राप्तान् मृगान् 'बहइत्ति विध्यति हन्ति वा 'स' इति सञ्जयनामा 'नराधिपः' राजेति सूत्रद्वयार्थः ॥ अमुमेवार्थ सविशेषमाह नियुक्तिकृत् CHER दीप अनुक्रम [५६२] For मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~875~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy