________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१८],
मूलं [-] / गाथा ||७-१०|| नियुक्ति: [३९८-४०१]
(४३)
उत्तराध्य. बृहद्वृत्तिः ॥४३॥
प्रत सूत्रांक ||७-१०||
शीलेनेत्यर्थः । ततश्च 'अर्थ' तुरगं 'विसृज्य' विमुच्य 'ण'प्राग्वत् , 'अनगारस्य' उक्तस्यैव 'सः' सञ्जयनामा नृपः 'विन- संयतीयायेन' उचितप्रतिपत्तिरूपेण 'वन्दते' स्तौति पादौ चरणी, अत्यादरख्यापकं चैतत् , पादावपि तस्य भगवतः स्तवनीया-1
ध्य. १८ विति, वक्ति च-यथा भगवन् ! 'अत्र' एतस्मिन् मृगव्ये, मम अपराधमिति शेषः, 'क्षमख' सहख ॥ 'अथ' इत्यनन्तरं | 'मौनेन' वाग्निरोधात्मकेन 'सो'त्ति स गर्दभालिनामा भगवान् अनगारः 'ध्यान' धर्मध्यानम् 'आश्रितः' स्थितः 'राजानं' नृपं 'न प्रतिमन्त्रयते' न प्रतिवक्ति यथाऽहं क्षमिष्ये न वेति, 'ततः' तत्प्रतिवचनाभावतोऽवश्यमयं क्रुद्ध | इति न किमपि मां प्रभाषते इति राजा 'भयद्रुतः' अतीव भयत्रस्तो, यथा न ज्ञायते किमसौ क्रुद्धः करिष्यतीति, | उक्तवांश्च यथा-॥ 'सञ्जयः' सञ्जयनामा राजाऽहमस्मि, मा भूत्रीच एवायमिति सुतरां कोप इत्येतदभिधानमिति,
इति' अस्माद्धेतोभगवन् ! 'वाहराहिति व्याहर-संभाषय 'मे' इति सुव्यत्ययान्माम् , अथापि स्यात्-किमेवं भवान् भयद्रुत इत्याह-'क्रुद्धः' कुपितः 'तेजसा' तपोमाहात्म्यजनितेन तेजोलेश्यादिना 'अनगारः' मुनिः 'दहेत्' भस्मसा-1 | कुर्यात् नरकोटी:, आस्तां शतं सहस्रं वेति, अतोऽत्यन्तभयद्रुतोऽहमिति सूत्रचतुष्टयार्थः ॥ इदमेव व्यक्तीकमाह ॥४३९|| नियुक्तिकृत्अह आसगओराया तं पासिअसंभमागओ तत्थाभणइ अहाजह इहि इसिवज्झाए मणा लित्तो ३९०५
AMAKAR
दीप अनुक्रम [५६६-५६९]
AIMEducatan intimational
For PAHATEEPIVanupontv
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 877~