________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-] / गाथा ||१||
नियुक्ति: [६०]
(४३)
प्रत सूत्रांक ||१||
अन्यजन्मनि तेनैवोज्झिता अनयोर्द्वन्द्वे बद्धमुक्ताः, 'माइपितिसुयाइ' ति णो जसशसोर्लोपे' आपत्वाय लोपे दीर्घ इति दीर्घत्वस्थाभावे पितृमातृसुतादयः, आदिशब्दाद् भ्रातृभगिन्यादयो, बद्धमुक्ता इत्यत्रापि योज्यते, चशब्दोऽयं
व समुच्चये, एते च किमित्याह-'भवंति' ति जायन्ते, प्राग्वदुभयसम्बन्धनसंयोगः, जीवस्येति गम्यते. इयमत्र भावना-बद्धा देहा मात्रादयश्चात्मरूपाः, तत्र देहात्मनोः क्षीरनीरवदन्योऽन्यानुगतत्वेन मात्रादयश्चात्यन्तस्नेहविष-11 यतयाऽऽत्मवद्रश्यमानत्वेन, मुक्तास्तूभयेऽपि बाधाः, तत्र देहा आत्मनः पृथग्भूतत्वेन मात्रादयश्च तथाविधस्नेहा
विषयतयाऽऽत्मवददृश्यमानत्वेन, अतो देहर्मात्रादिभिश्च बद्धमुक्तैः खखामिभावलक्षणसम्बन्धो जीवस्योभयसम्बदन्धनसंयोगः। आह-देहादयो मुक्ताश्च खखामिविषयाश्चेति विरुद्धमेतत् , एवमेतद् , यदि भावतोऽपि मुक्ताः स्युः, अथ * भावतोऽप्यहमेषां स्वामी ममैते खमितिभावाभावान्मुक्ता एव ते , नन्वेवमैहिकेवष्यमीवपरापरोपयोगवत आत्मनो
न सततमेवं भावोऽस्तीति कथं तेष्वपि तद्विषयता ?, अथ तेष्वेवं भावाभावेऽपि व्युत्सर्गाकरणतस्तद्विषयत्वम् ,
एतदिहापि समानं, व्युत्सर्गीकरणत एव तद्विषयत्वस्खेहापि विवक्षितत्वादिति गाथार्थः ॥६॥ इत्थमनेकधा है सम्बन्धनसंयोग उक्तः, अयं च कीदृशस्य कस्य भवतीत्साहसंबंधणसंजोगो कसायबहुलस्स होइ जीवस्स । पहुणो वा अपहुस्स व मज्झंति ममजमाणस्स ॥१॥ व्याख्या-'सम्बन्धनसंयोगः' उक्तरूपः, कषायाः-क्रोधादयस्तैर्बहुलस्य-व्यासस्य, प्रभूतकषायस्येत्यर्थः, 'भवति'
XXX25-5*5*6625
दीप अनुक्रम
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~86~