SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/ गाथा ||१|| नियुक्ति: [६०] (४३) हवृत्तिः प्रत सूत्रांक उत्तराध्य. प्रतीत्य घटज्ञानं पटं प्रतीत्य पटज्ञानम् एवमादीनि प्रत्ययात् ज्ञानानि भवन्ति, तथा च सति ज्ञानेनात्मद्वारको, ममेदं अध्ययनम् ज्ञानमिति,प्रत्ययेन परद्वारको, मम ज्ञानस्यायं विषय इति ज्ञानद्वारकत्वात्तस्य, तत उभयविषयत्वादुमयसम्बन्धनसं-12 योगः। आह-एवं केवलिनोऽप्युभयसंयोग एवेति, अत्रोच्यते, 'निर्वृत्तिः' इत्युत्तरत्रैवकारस्य भिन्नक्रमत्वान्नित्तिरेच ॥४१॥ -सकलावरणक्षयादुत्पचिरेव प्रत्ययो जिनस्य, जिनसम्बन्धिज्ञानखेति गम्यते, इदमाकूतम्-छमस्थज्ञानं हि मत्यादिकं लन्धिरूपतयोत्पन्नमप्युपयोगरूपतायां बाथमपि घटादिकमपेक्षते, तथाहि-घटं प्रतीत्य घटज्ञानं पदं प्रतीत्य पटज्ञानं, ४ केवलिनस्तु ज्ञानं लन्धिरूपतयोत्पन्नं पुनरुपयोगरूपतां प्रति न वाझं घटादिकमपेक्षते, तज्ज्ञानस्योत्पत्तिसमकालमेव द सकलातीतानागतदूरान्तरितस्थूलसूक्ष्मार्थयाधात्म्यवेदितयैवोपयोगभावात् , यदुक्तम्-"उभयावरणाईतो केवलवरPणाणदंसणसहायो । जाणइ पासद य जिणो सर्व णेयं सयाकालं॥१॥" ततः केवलज्ञानस्य सर्वत्र सततोपयो8|गेन नोपयोगं प्रति वाद्यापेक्षेति निवृत्तिरेव प्रत्ययः, ततो न छद्मस्थज्ञानस्येव प्रत्ययत उभयसंयोगः। आह-उक्त एव ज्ञानस्योभयसंयोगः, तत् किं पुनरुच्यते ?, सत्यम् , उक्तः स तत्राक्षेप्याक्षेपकभावेन, इह त्वेकस्यापि वस्तुन उपा-14 धिभेदेनानेकसम्बन्धसम्भवण्यापनाय जन्यजनकभावेनोच्यते इति न दोपः । उभयसम्बन्धनसंयोगमेव पुनः खखा-IAll ॥४१॥ मिभावनाह-दिहान्ते-उपचीयन्ते पुद्गलैरिति देहाः-कायाः ते च बद्धा-इह जन्मनि जीवेन सम्बद्धा मुक्का १ उभयावरणातीतः केवलवरज्ञानदर्शनस्वभावः । जानाति पश्यति च जिनः सर्व शेयं सदाकालम् ॥१॥ ACCESS ||१|| दीप अनुक्रम JABERatinintamational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~85~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy