________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१७], __ मूलं [१०...] / गाथा ||१७...|| नियुक्ति: [३८७-३८९]
(४३)
54%
अथ सप्तदशं पापश्रमणीयमध्ययनम् ।
%
प्रत सूत्रांक ||१७||
%%%
व्याख्यातं पोडशमध्ययनम् , अधुना सप्तदशमारभ्यते, अस्ख चायमभिसम्बन्धः-इहानन्तराध्ययने ब्रह्मचर्यगुप्तय उक्ताः, ताश्च पापस्थानवर्जनादेवासेवितुं शक्यन्ते इति पापश्रमणखरूपाभिधानतस्तदेवात्र काक्कोच्यत इत्यनेन सम्बधेनायातमिदमध्ययनम् , अस्य च चतुरनुयोगद्वारप्ररूपणा प्राग्वत्तावद्यावन्नामनिष्पन्ननिक्षेपेऽस्य पापश्रमणीयमिति | नाम, अतः पापस्य श्रमणस्य च निक्षेपमाह नियुक्तिकृत् MI पावे छक्कं दवे सचित्ताचित्तमीसगं चेव । खित्तमि निरयमाई कालो अइदुस्समाईओ ॥ ३८७ ॥
भावे पावं इणमो हिंस मुसा चोरिअंच अब्बभीतत्तो परिग्गहो चिअ अगुणा भणिआ य जे सुत्ते३८८ समणे चउक्कनिक्खेवओ उ दव्बंमि निहगाईआ। नाणी संजमसहिओ नायब्वो भावओ समणो३८९ | 'पापे' पापविषयः 'छक्कंति षट्कः पदपरिमाणो नामस्थापनाद्रव्यक्षेत्रकालभावभेदान्निक्षेप इति गम्यते,तत्र च नामस्थापने सुज्ञाने, द्रव्ये विचार्ये आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्तु व्यतिरिक्तमाह-'सचित्ताचित्तमीसगं
%
%
दीप अनुक्रम [५३८]
%
Corian
For PF
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्तिः
अथ अध्ययनं -१७ "पापश्रमणीय" आरभ्यते
... मूल संपादने नियुक्तिक्रमे किञ्चित् स्खलना संभाव्यते, यत् मया नियुक्ति ||३८६|| न दृष्टं
~860~