SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |१७|| दीप अनुक्रम [५३८] उत्तराध्य. बृहद्वृत्तिः ||४३०॥ Jan Education “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) मूलं [१०] / गाथा ||१७|| अध्ययनं [ १६ ], ॥ बंभचेरसमाहिठाणअज्झयणं समत्तं १६ ॥ ‘एषः' इत्यनन्तरोक्तः ‘धर्मः' ब्रह्मचर्यलक्षणः, ध्रुवः परप्रवादिभिरप्रकम्प्यतया प्रमाणप्रतिष्ठित इतियावत् 'नित्यः' अप्रच्युतानुत्पन्नस्थिरैकस्वभावो द्रव्यार्थितया 'शाश्वतः शश्वदन्यान्यरूपतया उत्पन्न (:) पर्यायार्थितया यद्वा 'नित्यः' त्रिकालमपि सम्भवात् 'शाश्वतः' अनवरतभवनात्, एकार्थिकानि वा नानादेशजविनेयानुग्रहार्थमुक्तानि, जिनैःतीर्थकृद्भिर्देशितः- प्रतिपादितो जिनदेशितः, अस्यैव त्रिकाल गोचरफलमाह-'सिद्धाः पुरा अनन्तासूत्सर्पिण्यवसपिंणीषु सिद्धयन्ति 'चः' समुचये महाविदेहे इहापि वा तत्कालापेक्षया 'अनेन' इति ब्रह्मचर्यलक्षणेन धर्मेण सेत्स्यन्ति तथा 'परे' अन्येऽनन्तायामनागताद्धायामिति सूत्रार्थः ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्ते च पूर्ववत् ॥ ॥ श्रीशान्त्याचार्यकृतायामुत्तराध्ययनटीकायां शिष्यहितायां षोडशमध्ययनं समाप्तमिति ॥ For Prate One निर्युक्ति: [ ३८५...] ~859~ दशना समाधिः १६ ॥४३०॥ www.mary.p मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः अत्र अध्ययनं - १६ परिसमाप्तं
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy