________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१७],
मूलं [१०...] / गाथा ||१७...|| नियुक्ति: [३८७-३८९]
(४३)
बृहदृत्तिः
प्रत सूत्रांक
||१७||
उत्तराध्य. चेवत्ति, इह च पापमिति योज्यते, प्राकृतत्वाचोभयत्र बिन्दुलोपः, तत्र सचित्तद्रव्यपापं-यद्द्विपदचतुष्पदापदेषु पापश्रम
मनुष्यपशुवृक्षादिष्वसुन्दरम् , अचित्तद्रव्यपापं-तदेव जीवविप्रयुक्तं चतुरशीतिपापप्रकृतयो वा वक्ष्यमाणाः, मिश्र-31 द्रव्यपापं-तथाविधद्विपदायेवाशुभवस्वादियुक्तं तत्शरीराणि वा जीववियुक्तैकदेशयुक्तानि, सन्ति हि जीवशरी
णा०१७ ॥३१॥
रेष्वपि जीववियुक्ता नखकेशादयस्तदेकदेशाः, उक्तं हि-"तस्सेव देसे चिए तस्सेव देसे अणुवचिए"त्ति, जीवप्रदेशा|पेक्षमेव हि तत्र चितत्वमनुपचितत्वं च विवक्षितं, पापप्रकृतियुक्तो वा जन्तुरेव मिश्रद्रव्यपापमुच्यते, 'चेवेति । प्राग्वत् , क्षेत्रे विचार्ये 'पापं नरकादिपापप्रकृत्युदयविषयभूतं यत्र तदुदयोऽस्ति, 'काल' इति कालपापं-दुष्प-14 मादिको यत्र कालानुभावतः प्रायः पापोदय एव जन्तूनां जायते, आदिशब्दादन्यत्र वा काले यत्र कस्यचिजन्तो-11 स्तदुदयः, भावे विचारयितुमुपक्रान्ते पापम् 'इदम्' अनन्तरमेव वक्ष्यमाणं 'हिंस'त्ति हिंसा प्रमत्तयोगात्प्राणव्यप-IN हारोपणं 'मृषा' असदभिधानं 'चौर्य च' तैन्यम् 'अब्रह्म' मैथुनं ततः 'परिग्रहः' मूर्छात्मकः 'अपिः' समुच्चये 'चः ||
पूरणे 'गुणाः' सम्यग्दर्शनादयस्तद्विपक्षभूताः अगुणाः-मिथ्यात्वादयो दोषाः, नमो विपक्षेऽपि दर्शनादमित्रादिवत् , भणिताः' उक्ताः, 'तुः' समुच्चये व्यवहितक्रमश्च, अगुणाश्च ये 'सूत्रे आगमे अन्यत्र इहैव वा प्रस्तुताध्ययने । 'श्रमणे ॥॥ श्रमणविषयः 'चतुष्कनिक्षेपकः' नामादिः 'तुः' पूरणे नामस्थापने पूर्ववत् , द्रव्ये निहवादय एव निवादिकाः १ तस्यैव देशश्चितः तस्यैव देशोऽनुपचितः
दीप अनुक्रम
[५३८]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~861~