SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१६], मूलं [१०] / गाथा ||११-१३|| नियुक्ति: [३८५...] (४३) उत्तराध्य. बृहद्वृत्तिः प्रत सूत्रांक ||११ गत भूसणमिटुं च, कामभोगा य दुजया। नरस्सऽत्तगवेसिस्सा, विसं ताल उडं जहा ॥ १३ ॥ दशब्रह्म नवरं 'संस्तवः' परिचयः, स चेहाप्येकासनभोगेनेति प्रक्रमः, कूजितादीनि हसितपर्यन्तानि कुड्यान्तराद्यवस्थि समाधिः||तिनिषेधोपलक्षणानि, भुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि-भोगरूपाणि आसितानि-रूयादिभिरेय सहावस्थितानि, हास्याद्युपलक्षणं चैतत् , गात्रभूषणमिष्टं चेति, चशब्दोऽपिशब्दार्थः, तत इष्टमप्यास्तां विहितं, १६ तथा काम्यन्त इति कामाः भुज्यन्त इति भोगाः विशेषणसमासस्ते चेष्टाः शब्दादयः, नरस्योपलक्षणत्वात्स्यादेश्च आत्मगयेषिणः 'विष' गरल: 'तालपुटं' सद्योघाति यत्रौष्ठपुटान्तर्वर्तिनि तालमात्रकालविलम्बतो मृत्युरुपजायते, यथे'त्यौपम्ये, ततोऽयमर्थः-यथैतद्विपाकदारुणं तथा स्त्रीजनाकीर्णालयाद्यपि, शङ्कादिकरणतः संयमात्मकभावजीवितस्पेतरस्य च नाशहेतुत्वादिति सूत्रत्रयार्थः ॥ सम्प्रति निगमयितुमाह दुज्जए कामभोगे य, निच्चसो परिवज्जए। संकाठाणाणि सब्वाणि, वज्जिज्जा पणिहाणवं ॥ १४ ॥४ धम्माराम चरे भिक्खू, धिमं धम्मसारही। धम्मारामरए दंते, बंभचेरसमाहिए ॥ १५ ॥ दुःखेन जीयन्त इति दुर्जयास्तान् 'कामभोगान्' उक्तरूपान् 'णिचसो'त्ति नित्यं 'परिवर्जयेत्' सर्वप्रकारं त्यजेत् ॥२९॥ 'शङ्कास्थानानि च' अनन्तरोक्तानि, पूर्वत्र चस्प भिन्नक्रमत्वात् 'सर्वाणि' दशापि वर्जयेद् , अन्यथा आज्ञाऽनवस्था-18 मिथ्यात्वविराधनादोपसम्भवः 'प्रणिधानवान्' एकाग्रमनाः । एतबर्जकश्च किं कुर्यादित्याह-धर्म आराम इव पाप दीप अनुक्रम [५३२-५३४] For Trandibanara मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~857~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy