SearchBrowseAboutContactDonate
Page Preview
Page 857
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१६], मूलं [१०] / गाथा ||१-१०|| नियुक्ति: [३८५...] (४३) प्रत सूत्रांक ||१-१०|| पठ्यते च-'धर्मलढुं'ति धर्म:-उत्तमः क्षमादिरूपः, यथाऽऽह वाचकः-'उत्तमः क्षमामार्दवार्जनसत्यशौचसंयमत-12 पस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः"(तत्त्वार्थे अ०९ सू०६) इति, ते 'लन्धु' प्रामुं, कथं ममायं निरतिचारः स्यात् इति, 'मितम्' 'अद्भूमसणस्स' इत्याद्यागमोक्तमानान्वितमाहारमिति गम्यते, 'काले प्रस्तावे 'यात्रार्थ संयमनिर्वाहणाथै न तु रूपाद्यर्थ प्रणिधानवान्' चित्तस्वास्थ्योपेतो न तु रागद्वेषवशगो भुञ्जीत 'न' इति निषेधे मात्रामतिक्रान्तः अतिमात्रः अतिरिक्त इत्यर्चस्तं, यदिवा ईषदर्थे क्रियायोगे, मर्यादायां परिच्छद' इत्यादिना मात्राशब्दस्य मर्यादार्थस्यापि दर्शनाद् हा अतिमात्रम्' अतिक्रान्तमर्याद, तुशब्दस्वैवकारार्थत्वाद्व्यवहितसम्बन्धत्वाच नैव 'भुञ्जीत' अभ्यवहरेद् ब्रह्मचर्य रतः आसक्तो ब्रह्मचर्यरतः 'सदा' सर्वकालं, कदाचित्कारणतोऽतिमात्रस्याप्याहारस्यादुष्टत्वात् ॥८॥'विभूषाम्' उपक-12 |रणगता-मुत्कृष्टवखाद्यात्मिक परिवर्जयेत्' परिहरेत् 'शरीरपरिमण्डन' केशश्मश्रुसमारचनादि ब्रह्मचर्यरतो भिक्षुः/21 दशृङ्गारार्थ' विलासार्थ 'न धारयेत्' न स्थापयेत् न कुर्यादितियावत् ॥९॥ 'सद्दे' सूत्रं स्पष्टमेव, नवरं काम:-इच्छाम दनरूपस्तस्य द्विविधस्यापि गुणाः-साधनभूता उपकारका इतियावत्, उक्तं हि-गुणः साधनमुपकारकं' कामगुणा-% दास्तानेवंविधान् शब्दादीनिति सूत्रदशकार्थः ॥१०॥ सम्प्रति यत्प्राक् प्रत्येकमुक्तं शङ्का वा स्यादित्यादि तहृष्टान्ततः *स्पष्टयितुमाह आलओ धीजणाइन्नो, धीकहा य मणोरमा । संथवो चेव नारीण, तासिं इंदियदरिसणं ।। ११ ।। कुइयं रुइयं गीयं, हसियं भुत्तासियाणि य । पणीयं भत्तपाणं च, अइमायं पाणभोयणं ॥१२॥ SOMETHORS दीप अनुक्रम [५२२-५३१] For PF मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~856~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy