SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥१-१०|| दीप अनुक्रम [५२२ -५३१] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१०] / गाथा ||१-१०|| अध्ययनं [१६], Jain Education intimational उत्तराध्य. ॥४२८॥ रादिसन्निवेशात्मकम्, अमीषां समाहार निर्देशः, अङ्गप्रत्यङ्गयोर्वा संस्थानम् - आकार विशेषोऽङ्गप्रत्यङ्गसंस्थानं चारुशोभनम् उल्लपितं च- मन्मनभाषितादि तत्सहगतमुखादिविकारोपलक्षणमेतत् प्रेक्षितं च-अर्द्धकटाक्षनिरीक्षितादि बृहद्वृत्तिः उलपितप्रेक्षितं ब्रह्मचर्यरतः स्त्रीणां सम्बन्धि चक्षुषा गृद्यत इति चक्षुर्यायं सद्विवर्जयेत् किमुक्तं भवति ? - चक्षुपि हि सति रूपग्रहणमवश्यंभाषि, परं तद्दर्शनेऽपि तत्परिहार एव कर्त्तव्यो न तु रागवशगेन पुनः पुनस्तदेव वीक्षणीयमिति, उक्तं हि "असेका रूपमद्दहुँ, चक्खुगोयरमागयं । रागद्दोसे उ जे तत्थ, ते बुहो परिवज्जए ॥१॥ ॥४॥ कुइयंसूत्रं प्रायो व्याख्यातमेव, नवरं कुड्यान्तरादिष्विति शेषः ॥ ५ ॥ हाससूत्रमपि तथैव, नवरं 'रतिं' दयिताङ्गसङ्गजनितां प्रीतिं 'दर्प' मनखिनीमानदलनोत्थं गर्व 'सहसाऽवत्रासितानि च पराङ्मुखदयितादेः सपदि त्रासोत्पादकान्यक्षिस्थगनमर्मघट्टनादीनि पठ्यते च- 'हस्सं दप्पं रई कि सह भुत्तासियाणि य' अत्र च 'सहेति स्त्रीभिः सार्द्ध भुक्तानि च-भोजनानि आसितानि च-स्थितानि भुक्तासितानि शेषं स्पष्टं, नवरं सर्वत्र पूर्वकृतत्वं प्रक्रमादपेक्षणीयम् ॥ ६ ॥ पणीयंसूत्रं निगदसिद्धमेव, नवरं मद:- कामोद्रेक इह गृह्यते, तस्य विवर्द्धनम् - अतिबृंहकतया विशेषतो वृद्धिहेतुं परिवर्जयेत् ॥ ७ ॥ धर्मादनपेतं धर्म्यमेपणीयमित्यर्थः 'लब्धं' प्राप्तं गृहस्थेभ्य इति गम्यते, न तु खयमेवोपस्कृतं पठ्यते च, 'धम्मलद्ध' ति धर्मेण हेतुनोपलक्षणत्वाद्धर्मलाभेन वा न तु कुण्डलादिकरणेन लब्धं धर्मलच्धं, १ अशक्यं रूपमद्रष्टुं चक्षुर्गोमागतम् । रागद्वेषौ तु यौ तत्र तौ बुधः परिवर्जयेत् ॥ १ ॥ For Prata Use Only निर्युक्ति: [३८५...] ~855~ दशब्रह्म समाधिः. १६ ॥४२८|| ancibrary मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy