SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१६], मूलं [१०] / गाथा ||१-१०|| नियुक्ति: [३८५...] (४३) प्रत सूत्रांक ||१-१०|| रिपरिमंडणं । बंभचेररओ भिक्खू, सिंगारस्थं न धारए ॥९॥ सद्दे रूवे य गंधे य, रसे फासे नदेखा पंचविहे कामगुणे, निच्चसो परिवजए ॥१०॥ जमित्यादिसूत्राणि दश । यः 'विविक्तः' रहस्यभूतस्तत्रैव वास्तव्यख्याद्यभावाद् 'अनाकीर्णः' असङ्कलस्तत्तत्प्रयोजनागतख्याधनाकुलत्वात् , 'रहितः' परित्यक्तोऽकालचारिणा चन्दनश्रवणादिनिमित्तागतेन स्त्रीजनेन, चशब्दात्पदण्डकैः पिड्गादिपुरुषैच, प्रक्रमापेक्षया चे व्याख्या, अन्यत्रापि चैवं प्रक्रमाद्यपेक्षत्वं भावनीयम्, उक्तं हि-18 "अर्थात् प्रकरणालिङ्गादौचित्याद्देशकालतः । शब्दार्थाः प्रविभज्यन्ते, न शब्दादेव केवलात् ॥१॥" 'ब्रह्मचर्यस्य उक्तरूपस्य 'रक्षार्थ पालननिमित्तम् 'आलयः' आश्रयः, सर्वत्र लिङ्गव्यत्ययः प्राग्यत्, यत्तदोनित्यसम्बन्धात्तं 'तुः' परणे निपेवतें भजते॥शामना-चित्तं तस्य प्रल्हादः अहो! अभिरूपा एता इत्यादिविकल्पज आनन्दतं जनयतीति मनःप्रहादजननी ताम् , अत एव कामरागो-विषयाभिष्वङ्गतस्य विवर्द्धनी-विशेषेण वृद्धिहेतुः कामरागविवर्द्धनी तां, शेपं स्पष्टं, नवरं, 'स्त्रीकथा' "तद्वकं यदि मुद्रिता शशिकथा" इत्यादिरूपां ॥२॥ 'समं च' सह 'संस्तव' परिचयं स्त्रीभिर्निपद्या प्रक्रमादेकासनभोगेनेति गम्यते, 'संका च' ताभिरेव समं सन्ततभाषणात्मिकाम् 'अभीक्ष्णं' पुनः पुन 'णिचसो'त्ति नित्यमन्यत्स्पष्टम्॥शाअङ्गानि-शिरःप्रभृतीनि प्रत्यङ्गानि-कुचकक्षादीनि संस्थानं-कटीनिविष्टक ॐ वक्रादीनि दीप अनुक्रम [५२२-५३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~854~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy