________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१६],
मूलं [१०] / गाथा ||१-१०|| नियुक्ति: [३८५...]
(४३)
वृहद्वृत्तिः
प्रत सूत्रांक
[१०]
उत्तराध्य. घिस्थानं भवतीति निगमनम्॥ इह च प्रत्येक ख्यादिसंसक्तशयनादेः शङ्कादिदोपदर्शनं तदत्यन्तदुष्टतादर्शकं प्रत्येकमपा- दशब्रह्म
यहेतुतां प्रति तुल्यबलत्वख्यापकं चेति सूत्रार्थः ॥
भवन्ति य इत्थ सिलोगा, तंजहा॥४२७॥
__'भवन्ति' विद्यन्ते 'अत्रेति उक्त एपार्थे, किमुक्तं भवति ?-उक्ताभिधायिनः श्लोकाः' पद्यरूपाः, 'तद्यथा' इत्युपप्रदर्शने।
जं विवित्तमणाइन्नं, रहियं थीजणेण य । बंभचेरस्स रक्खडा, आलयं तु निसेवए ॥१॥मणपल्हायजण-12 राणी, कामरागविवहणी । बंभचेररओ भिक्खू, थीकहं तु विवज्जए ॥२॥ समं च संथवं थीहि, संकहं च अभि
क्खणं । बंभचेररओ भिक्खू, निचसो परिवजए ॥३॥ अंगपञ्चंगसंठाणं, चारुल्लवियपेहियं । बंभचेररओ थीणं, सोअगिज्झं विवजए ॥ ४॥ कुइयं रुइअंगीयं, हसियं थणिय कंदियं । वंभचेररओ थीणं, सोअगिज्झं। द विवज्जए ॥५॥हासं खिईं रई दप्पं, सहसावत्तासियाणि य । बंभचेररओ थीणं, नाणुचिंते कयाइवि ॥३॥
पणीयं भत्तपाणं च, खिप्पं मयविवहणं । बभचेररओ भिक्खू, निचसो परिवज्जए ॥७॥ धम्मलद्धं मियं । काले, जत्तत्थं पणिहाणवं । णाइमत्तं तु भुजिज्जा, बंभचेररओ सया ॥८॥ विभूसं परिवज्जिज्जा, सरी
दीप
अनुक्रम [५२१]
JAREacatandan
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~853~